________________
२५२
व्याश्रयमहाकाव्ये
[ मूलराजः ]
शयोर्वा विद्धः सन् क्षणयोरल्पमानकालभेदयोः क्षणाद्वा । पूर्वो वात्रापि योज्यः । श्रियेत । ये दूरवेभ्यवेोधिनो महाप्राणाश्चेत्यर्थः । संभावने
1
1
सप्तमी ॥
सीदतां कर्मणामेयुः । रुदत्सु बालेष्वेयुः । इत्यत्र " घडी वानादरे” [१०८ ] इति वा पष्टी । पक्षे पूर्वेण सप्तमी ॥
नाकिनां नृषु श्रेष्टम् । इत्यत्र "सप्तमी च" [१०९] इत्यादिना षष्टीसप्तम्यौ ॥ अन्ये तु पञ्चमीमपीच्छन्ति । अस्तिभ्यो वरा योधाः ॥
स्थितैः क्रोशात्क्रोशयोर्वा विद्धेः । क्षणात्क्षणयोर्वा म्रियेत । इत्यत्र "क्रियामध्येध्व’” [११०] इत्यादिना पञ्चमीसप्तम्यौ । इह धानुष्कावस्थानमेका क्रिया पुरुषव्यधश्च द्वितीया । तन्मध्ये कोशोध्वा । तथा व्यधनमेका क्रिया मरणं च द्वितीया । तन्मध्ये क्षणः कालः ॥
संघट्टशीर्णस्त्रीहारैर्मुक्तानां राजवेश्मनि ।
खार्याः खार्योरप्यधिको द्रोणोर्धेन तदाभवत् ॥ ७० ॥ ७०. तदा यात्रोपक्रमकाले राजवेश्मनि संघट्टेनान्योन्यं संमर्देन शीर्णास्त्रुटिता ये स्त्रीहारास्तैर्हेतुभिर्मुक्तानां मुक्ताफलानामर्धेन व्याढक्या
धिको ध्यारूढो द्रोण आढकचतुष्कमभूत् । कीदृक् । खार्या मुक्तानामेव द्रोणषोडशकात्खार्योरपि । अपिर्विकल्पार्थः । खारीद्वये वाधिकोध्यारूढवान् । अक्षतक्षेपादिमाङ्गलिक्यविघयेहमहमिकयागतमहेभ्यकुलस्त्रीणामतिबाहुल्यादेवं नाम संमर्दे हारास्त्रुटिता यावता राजगृहार्ङ्गणे मुक्ताफलानामेका द्वे वा खार्यौ सार्धद्रोणेनाधिके अभूतामित्यर्थः ॥ सीडी भवेत् ।.
०
१ सी डी म्रियते । ये. २ बी द्धः । विद्धः क्ष° ३ सी क्षणकाल । डी क्षण. कालः । ४ ए बी एफू कत्रांधि ५ बी 'पिविं' ६ एफ 'पिविक ७ बी 'न हा ८ ए सी डी व्रणमु. ९ए 'काला',
כ