________________
५४२
[ वल्लभराजः ]
व्याश्रयमहाकाव्ये
न स्वरं व्यकरोद्राजाघ्नान यायच्छ मानया ।
शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ।। ५४ ।।
५४. आयच्छमानया दीर्घीभवन्त्या अत एवान्नानया पीडयन्त्या शुचा शोकेन हेतुना राजा न वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घर स्वरो भूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुलं प्रसारितवान्नापि च शिर आहने स्म ॥
राजपुत्रस्य जानामा । इत्यन्त्र "ज्ञः " [४२] इत्यात्मने । “अज्ञाने ज्ञः षष्ठी" [२.२.८० ] इति षष्ठी ॥
उपतस्थे । अत्र ‘“उपात्स्थः " [८३] इत्यात्मने ॥
संगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संविदानाम् । संस्वरमाणाम् । अर्तीति सामान्यनिर्देशाद्भादिरदादिश्च गृह्यते । समृच्छन्ते । समिप्राणाः । संपश्यमाने । अत्र "समो गम्" [८४] इत्यादिनात्मने ॥
शोकपूर्णान्ते विचक्रिरे । स्वरामविकुर्वाणाः । अन्न "वे:" [ ८५] इत्यादिमात्मने || भनाश इति किम् । स्वरं व्यकरोत् ॥
आयच्छमानया । आघ्नानयो । स्वेने च कर्मणि । आयच्छते स्मांगी । आहते स्म शिरः । अत्र " आटो यम" [८६ ] इत्यादिनात्मने ॥ शुचा वितपमानामितुल्ययोत्तपमानया ।
उपेतं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५ ॥
५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यास एव वितपमानी जा
? सी डी 'नाशत', २ एमवि० ३ सी. 'या । स्वने".