SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ न [है• ३.३.०९.] सप्तमः सर्गः। ज्वल्यमानो योनिस्तेन तुल्यया शुचा कृत्वा नृपश्चामुण्डराजोङ्गमुत्तेपे संतापितवान् । वा यद्वा । युक्तमेवैतत् । यतः केन्ये शुचाङ्गानि न वितेपिरेपि तु सर्वे सगरादयः पूर्वे महात्मानोपि पुत्रशोकेनाङ्गानि संतापितवन्त इत्यर्थः॥ वितपमानानि । उत्तपमानयो । स्वे कर्मणि । अङ्गानि वितेपिरे । अनमुत्तेपे। अत्र "युदस्तपः" [८५] इत्यात्मने ॥ राजा दर्शयते स्मपीस्तीर्थमस्मरयच्च तम् । स कलिं गर्धयांचक्र नावश्चयत तं कलिः॥५६ ॥ ५६. राजा पीधर्मोपदेशेन शोकापनोदायागतान्मुनीन्दर्शयते स्म पश्यन्ति स्म राजानमृषयस्तान्संमुखालोकनाभ्युत्थानधर्मशुश्रू. पाचनुकूलाचरणेन राजैव प्रयुक्त स्म । तथा मुनिभ्यो धर्मश्रवणोदूतभववैराग्यतस्तं राजानं तीर्थ पुण्यक्षेत्रमस्मरयञ्च तीर्थ स्मरति स्म स तं स्मरन्तं तीर्थमेवे महाप्रभावत्वाद्यनुकूलाचरणेन प्रयुते स्मात्मसाधनार्थ प्रत्यक्षदृश्यमानप्रभाव शुक्लतीर्थ राजा सम्मागत्यर्थः । अत एव स राजा कलिं कलिकालं गर्धयांचक एवं धर्माभिलाषणांवभक्त । तथा तं नृपं कलिर्नावश्चयत तदोद्भूतधर्माभिलापाच्यावनेन न प्रतारितवान् । प्रवर्धमानधर्मपरिणामोभूदित्यर्थः ॥ सजा दर्शयते स्मन् । इत्वत्र "अणिकर्म णि" [८] इत्यादिमात्मने ॥ भस्मृताविति किम् । तीर्थमसरयत्तम् ॥ कलिं गर्भयांधके । तं नावयत । इत्यत्र "प्रलम्भे" [८९) इत्यादिमात्मने ॥ १ए सी 'ते स्माषी'. १५ सग".१५ या। स्वाङ्गक सी डी या। स्वा. ३बी पनोदेन.४ई देशशो'. ५ ए व.६ ए ववत्वा.७५ चत'.८६ लापोत्पादनेन. ९एसी स्थापीन्.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy