SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५४ व्याश्रयमहाकाव्ये [ मूलराजः ] स शौचिवृक्ष्य इति शब्देनाभिन्नस्तेन शौचेरिति परपश्चम्यन्तविशेषणं वृक्ष्ये इति शब्दसंवन्ध्यप्यर्थस्य स्याद्यथा समस्तवस्तुविस्तरं इत्यत्र विस्तरशब्दस्य वचनप्रथावाचकत्वेपि शब्दार्थयोरभेदादर्थप्रथायामुपन्यास इति । एवमग्रेप्येवंविधे प्रयोगे सर्वत्र ज्ञेयम् । ततः शौचेर्वृक्ष्ये इति कोर्थो हे सौचिवृक्ष्ये शुचिवृक्षस्य पुत्रि पौत्रि वाथ तथा हे शौचिवृक्ष्यालि शौचिवृक्ष्याः सखि त्वमप्यति सात्यमुग्र्या सती मास्स्वेति ॥ करभोरुं । सहितोरु | संहितोरू । सहोरु । अशफोरु । वामोव । लक्ष्मणोरु | 1 इत्यत्र 'उपमान'' [७५] इत्यादिनोङ् ॥ उपमाद्यादेरिति किम् । वरोरुनारीत्यादि ॥ नारी । सखी । पङ्गुः । श्वश्रू । इत्येते "नारीसखी” [ ७६ ] इत्यादिना ब्यूङन्ता निपात्याः ॥ 1 युवते । इत्यन्न “यूनस्तिः” [ ७७] इति तिः ॥ यूनीत्यपि कश्चित् ॥ 1 दैवदत्ये । बाराह्ये । इत्यत्र " अनार्षे " [ ७८ ] इत्यादिनान्तस्य ष्यः ॥ भनार्ष इति किम् । वासिष्टी ॥ वृद्ध इति किम् । वाराहि ॥ बहुस्वरेति किम् | दाक्षि ॥ गुरूपान्त्यस्येति किम् । कापटवी ॥ पौणिक्ये | इत्यत्र "कुलाख्यानाम्” [७९] इति प्यः ॥ क्रौंड्ये । लाढ्ये । इत्यत्र " क्रौढ्यादीनाम्” [ ८० ] इति व्यः ॥ 1 भोज्ये | सूत्ये । अत्र “भोज" [८१] इत्यादिना ष्यः || क्षत्रियायुवत्योरिति किम् । भोजे सूते ॥ दैवयज्ञ्या दैवयज्ञि | शौचिव्रं (चेर्वृ ?) क्ष्ये शौचिवृक्षी । सात्यमुद्रया सात्यमुद्मि । काण्टेविय्ये काण्ठेविद्धी । इत्यन्नं “ दैवयज्ञि" [८२] इत्यादिना वा व्यः ॥ पक्षे सर्वत्र “नुर्जाते:" [२.४.७२] इति ङीः ॥ १ ए सी डी 'रश', २ ए सी डी 'मुप्रास ३ डीरु । सं ४ सी 'तोरु । स . ५ ए सी 'नार्थ इ. ६ ए सी डी °रे इति. ७ डी. ८ डी वृक्षी । ९ ए सी विद्धे का. १० वी देव
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy