________________
३५४
व्याश्रयमहाकाव्ये
[ मूलराजः ]
स शौचिवृक्ष्य इति शब्देनाभिन्नस्तेन शौचेरिति परपश्चम्यन्तविशेषणं वृक्ष्ये इति शब्दसंवन्ध्यप्यर्थस्य स्याद्यथा समस्तवस्तुविस्तरं इत्यत्र विस्तरशब्दस्य वचनप्रथावाचकत्वेपि शब्दार्थयोरभेदादर्थप्रथायामुपन्यास इति । एवमग्रेप्येवंविधे प्रयोगे सर्वत्र ज्ञेयम् । ततः शौचेर्वृक्ष्ये इति कोर्थो हे सौचिवृक्ष्ये शुचिवृक्षस्य पुत्रि पौत्रि वाथ तथा हे शौचिवृक्ष्यालि शौचिवृक्ष्याः सखि त्वमप्यति सात्यमुग्र्या सती मास्स्वेति ॥
करभोरुं । सहितोरु | संहितोरू । सहोरु । अशफोरु । वामोव । लक्ष्मणोरु |
1
इत्यत्र 'उपमान'' [७५] इत्यादिनोङ् ॥ उपमाद्यादेरिति किम् । वरोरुनारीत्यादि ॥ नारी । सखी । पङ्गुः । श्वश्रू । इत्येते "नारीसखी” [ ७६ ] इत्यादिना ब्यूङन्ता निपात्याः ॥
1
युवते । इत्यन्न “यूनस्तिः” [ ७७] इति तिः ॥ यूनीत्यपि कश्चित् ॥
1
दैवदत्ये । बाराह्ये । इत्यत्र " अनार्षे " [ ७८ ] इत्यादिनान्तस्य ष्यः ॥ भनार्ष इति किम् । वासिष्टी ॥ वृद्ध इति किम् । वाराहि ॥ बहुस्वरेति किम् | दाक्षि ॥ गुरूपान्त्यस्येति किम् । कापटवी ॥
पौणिक्ये | इत्यत्र "कुलाख्यानाम्” [७९] इति प्यः ॥
क्रौंड्ये । लाढ्ये । इत्यत्र " क्रौढ्यादीनाम्” [ ८० ] इति व्यः ॥
1
भोज्ये | सूत्ये । अत्र “भोज" [८१] इत्यादिना ष्यः || क्षत्रियायुवत्योरिति किम् । भोजे सूते ॥
दैवयज्ञ्या दैवयज्ञि | शौचिव्रं (चेर्वृ ?) क्ष्ये शौचिवृक्षी । सात्यमुद्रया सात्यमुद्मि । काण्टेविय्ये काण्ठेविद्धी । इत्यन्नं “ दैवयज्ञि" [८२] इत्यादिना वा व्यः ॥ पक्षे सर्वत्र “नुर्जाते:" [२.४.७२] इति ङीः ॥
१ ए सी डी 'रश', २ ए सी डी 'मुप्रास ३ डीरु । सं ४ सी 'तोरु । स . ५ ए सी 'नार्थ इ. ६ ए सी डी °रे इति. ७ डी. ८ डी वृक्षी । ९ ए सी विद्धे का. १० वी देव