SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ [है. ३.२.५३.] षष्ठः सर्गः। स्वर । श्वेतायितायाः ॥ मानिन् । बदर्शनीयमानी भवदीयकीतः ॥ पिचति । दर्शनीयपाशाम् । अत्र "क्यमानि" [५०] इत्यादिना पुंवत् ॥ गि । पटवन् । तदितय । लौहित्यम् ॥ तद्धितसर । पटिष्ठाः ॥ जातितद्धितब । दारचम् ॥ तदितवर । हास्तिकान् । अत्र "जातिश्च" [५१] इत्यादिना पुंबन ॥ दौरथम् । इस्यत्र पुंषदावादणो लुर निवर्तते ॥ भालेय । इत्यत्र “एओनायी" [५२] इति पुंवत् ॥ पूर्वेण सिदे नियमा पचनम् । तेन रोहिणेय इत्यत्र पूर्वेणापि पुंवद्रावो न स्यात् ॥ राजा तमूचेय सहख कल्याणीपञ्चमाः पञ्च निशाः कुमार । लाटं रटन्तीप्रियमा भव्याभक्ते विधातुं यतितव्यमूर्ध्वम् ॥४०॥ ४०. अथ राजा तं कुमारमूचे । तदेवाह । हे भव्याभक्ते प्रशस्यगुरुबहुमान कुमार पञ्च निशाः सहख । ननु पञ्च निशाः किमिति सह्यन्त इत्याह । यतः कल्याणी पश्चमी यासैं ताः प्रस्थानाहनक्षत्रवारलग्नायुपेतत्वेन हि पञ्चमी रात्रिर्यात्रायां शुभास्त्यतः पश्चमीरात्रिं यावत्प्रतीक्षखेत्यर्थः । ऊवं तदनन्तरं पञ्चम्यां निशीत्यर्थः । लाट रटन्तीप्रियं लाटवधेन रुप्रेयसीकं विधातुमाशु यतितव्यम् ॥ अप् । कल्याणीपनमा निशाः । प्रियादि । स्टेन्तीप्रियम् ॥ भन्यामक्के । इत्यत्र "बासिवादो" [१५] इति न पुंवत् ॥ १५ सी रवा. २ एबी डी भूर्दम् । सी माम् । १सी कीर्तिः। पि.२ सीन् । तयः । लौ .३ एतयः।लडी तय।...दार'. एसी दारि. ५बी धम् । ते. ६एसी रुवामा . ७बीमता प्र. ८ पु...पणे. ९५ वी सी डी कई . १० वी त्यांचाट. ११ ए सी रटीतीमि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy