________________
व्याश्रयमहाकाव्ये
[ चामुण्डराजः ]
शोभनभार्यकः । अत्र " परतः बी" [ ४९ ] इत्यादिना पुंवद्भावः ॥ अनू
ङिति किम् । रम्भोरुभार्यकः ॥ श्येतायितायास्तददर्शनीयमानी स लाटो भवदीयकीर्तेः । इभापदेशादिह दर्शनीयपाशां हि कृत्यां पटयन्दिदेश ॥ ३८ ॥
૪
३८. तत्तस्माद्धेतोः स प्रसिद्धो लाट इभापदेशाद्द्रजव्याजादिह त्वंत्समीपे दर्शनीयपाशां रौद्रत्वात्कुत्सितदर्शनां कृत्यां मारिदेवतां पटयन् पैटीं कुर्वन् हि स्फुटं दिदेश तुभ्यं ददौ । कीदृक्सन् । श्येतायितायाः श्येनी ज्योत्स्नादिश्वेतपदार्थजातिस्तद्वदाचरन्त्याः । निर्मलाया इत्यर्थः । भवदीय कीर्तेरदर्शनीयमानी त्वदीयकीर्ति दर्शना योग्यां मन्यमानस्त्वद्यशोसहमान इत्यर्थः ॥ नीत्वास्त्रलौहित्यमिषूः पटिष्ठा दारद्यमुन्मूल्य तमानयामि । सहास्तिकांश्चेभवरान्नियुङ्खायते विक्रमरौहिणेय ॥ ३९ ॥
1
३९. हे आग्नेयतेप्रायीनामग्निभार्याणां षण्णां कृत्तिकानां स्तनपायित्वादपत्यमाग्नेयः स्कन्दस्तत्तुल्यतेजस्क । व हे विक्रमरौहिणेय शौर्येण बलभद्रतुल्य मूलराजै । चः पुनरर्थे भिन्नक्रमो गम्येन त्वमित्यनेन सह योज्यः । त्वं पुनः सहास्तिकान् हस्तिनीसमूहान्वितानिभवरान्पट्टहस्तिन उपलक्षणत्वादश्वाबथान्भटांच नियुङ्ग लाटास्कन्दनाय व्यापारय येन दारचं दरदो राशोपत्यं श्री " पुस्मगध" [६.१.११६. ] इत्यादिनाणो “द्वेरमण" [६.१.१२२. ] इत्यादिना लुपि दरद् राशी तत्र साधुं भर्तृत्वान्तं लाटमुन्मूल्यानयामि । किं कृत्वा । पटिष्ठा अतितीक्ष्णा इषूरस्रलौहित्यं रकेन ढोहिनीनां भावमारकंतां नीत्वा प्रापय्य ॥
१ ए सी दारिय
१ ए सी डी स्लप्समी २ सी 'यांशो रौं. ३ एसी पट्टीकु ४ ए सी 'शेब. ५ ए सी द्वेय स्क . ६ डी भा वि ७ सी म । च पु. ८ सी 'बनार
४६८