________________
[ ३० ३.२.४८. ]
षष्ठः सर्गः ।
तौ मातरप्राक्पितरावुषासानक्तस्य देवौ यदि पश्चिमायाम् । इहोदयेतां कचिदप्युषासासोमौ तदोष्ठे वलिमाज्युभोयम् ।। ३६ ।।
३६. तौ प्रसिद्धावुषासानक्तस्य प्रभातराज्योर्मातिरप्रापितरौ जनकत्वान्मातरपितरतुल्यावुषासासोमौ सूर्यश्च सोमश्च देवाविह जगति क्वचिदपि कस्मिन्नपि काले यदि पश्चिमायां दिश्युदयेतां तत्तदोष्ठे वलिमान रेखावानयं गजः शुभः । गजस्यौष्ठे हि वलयो महादोषः ॥ मृगौ च मातापितरावमुष्य श्वासस्तथावस्करगन्धिरेषः । दुःखास्पदं स्यादमुना हि रम्भोरुभार्यकः शोभनभार्यको वा ३७
४६७
३७. मृगौ च मृगजाती च हस्तिनावमुध्य गजस्य मातापितरौ तथामुष्य गजस्यैष प्रत्यक्षोपलभ्यमानः श्वासो मुखैवातो वस्करान्नमलं तत्संबन्धात्तद्देशोप्यवस्कर स्तस्यैव गन्धो यस्थ सोस्त्यत एवामुना गजेन कृत्वा रम्भोरूभार्यकः कदलीस्तम्भसुकुमारोरुभार्येपि शोभनभार्यको वा प्रेमाद्यतिशायिभार्यो वापि नृपादिः प्रकृष्टभार्योपभोगभङ्गहेतुमहाविपदात्या दुःखास्पदं स्यात् ॥
४
उषासानक्तस्यै । इत्यत्र " उषासोबस : " [ ४६ ] इत्युपस उपासादेशः ॥ केचित्तु सूर्यशब्दस्यापीच्छन्ति । उषासासोमौ ॥
मातरपितरौ । मातापितरौ । इत्यत्र " मातर" [ ४७ ] इत्यादिना मातरपि
1
तरेति वा निपात्यते ॥
अवस्कर आस्पदशब्दौ " वर्चस्कादिषु" [४८] इत्यादिना निपात्यौ ॥
१ बी डी दौष्ठे- २ एसी वार्य.
१ बी डी 'सदौ
४ए सीप सोम.
२ ए सी 'लभ्यः मा. ३ ए सी डी 'खतो. ५ सी स्थस्य'.