________________
[ है० ४.१.६१.] अष्टमः सर्गः।
६२९ त्यर्थः । अग्कुिलं चटु चाटुकारान्वक्ति । अमुना चेदिना पुनरन्यो जनः शत्रुलक्षण: खलु निश्चयेन भक्तिवाग्भिर्भक्तिप्रधानवचनैर्नादुद्रावयिष्यत । एतेनामुनारीणां मानो भग्नो न त्वस्य केनापीत्युक्तम् ।। अस्य चाश्ववलमुद्भटमुत्पिपावयिष्विव रयादधिरूढान् । वीक्ष्य सप्ततुरंगी ध्रुवमुत्पुपावयिप्यत इनेन न सापि ॥ ७० ॥
७०. ध्रुवं सापि सकलाश्वोत्कृष्टतया प्रसिद्धापि सप्ततुरंगीनेन रविणा नोत्पुप्रावयिप्यते नोर्ध्व गमयितुमिष्यते । किं कृत्वास्य चेदेरश्वबलं वीक्ष्य । किंभूतम् । उद्भटमश्वेपूत्कृष्टमत एव रयाद्वेगादधिरूढानश्ववारानुत्पिप्रावयिप्विवोवं गमयितुमिच्छिव । उनटत्वादधिरूढानां रयेणोत्पिप्रावयिपुत्वाँच्चैतदश्ववलं मत्कां सप्ताश्वीमुपरि यान्ती मा भिपिपेणदित्याशङ्कयार्केण नैतदूर्ध्व गमयिष्यत इति संभावयामीत्यर्थः ।।
पर्वतप्रतिममस्य महीं पिप्लावयिविभकुलं मदपूरैः । चिन्तयन्स नियतं न मुदापुप्लावयिष्यत हरिः स्वगजेन||७१॥
७१. स ऐरावणवाहनत्वेन सर्वत्र प्रसिद्धो हरिरिन्द्रोपि नियतं निश्चितं मुदा हेतुना स्वगजेनैरावणेन हेतुक; नापुप्लावयिष्यत मुदा प्लवमानो हर्षावस्थां प्राप्नुवन्हरिः स्वगजेन प्रयोक्तुं नैष्यतेत्यर्थः । कीहक्सन् । अस्य चेदेरिभकुलं चिन्तयन्परिभावयन् । किंभूतं पर्वतप्रतिमं तथा मदपूरैर्महीं पिप्लावयिपु । वृत्तद्वयेनामुनायें मुत्कृष्टाश्वेभसंपदा दुर्जेय इत्युक्तम् ॥
१सी जन श. २ प ष्यथ । ए° ३ सी डी मो भ'. ४ ए नोपुप्रा०. ५ ए व्यति नो . ६ सी वा चे. ७ ए बी बोई ग. ८ एत्वाच्चेत . ९ई मम स. १० सी प्यते मु. ११ ए सी मही पि. १२ सी पिप्लव'. १३ सी यिष्ट । वृ. १४ ए ययत्क:
१७