SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ माश्रयमहाकाव्ये [दुर्लमराजः] सत्यीकृता मनोरथा येन स महेन्द्रस्तत्तदर्थादि चौलुक्याय ददौ । कीटक्सन् । अर्थापयञ् श्वेतयन्नश्वयनहो अर्थाः श्वेताश्वा अश्वतराश्चानीयन्तामित्यर्थान्धनानि श्वेताश्वाञ् श्वेततुरङ्गानश्वतरान्वेसरानुपलक्षणत्वाद्धस्त्यादींश्चाचक्षाणः ॥ गालोडयित्शाीव सोथानाहरयन्नदात् । कनिष्ठां भगिनीमन्यां नागराजाय जिष्णवे ॥ ११३॥ ११३. अथ स महेन्द्रो जिष्णवे जैत्राय नागराजाय दुर्लभानुजायान्यां कनिष्ठां भगिनी लक्ष्मीनानीमदात् । कीदृक् । अनाहर. यन्नाहरति कुटिलीभवतीति अचि कुत्सिताद्यर्थे कपि च आह्वरकं कुटिलं वाक्यं कुटिलः पुरुषो वा । जुखभावत्वेन कौटिल्याप्रियत्वात्तत्तं वानाचक्षाणः । श्लेषोपमामाह । गालोयितृशाहीवेति । गोर्लोडितं लोडनम् । गुप्तं लोडितमिति तु क्षीरस्वामिना निरुक्तिः कृता । उभयत्रापि पृषोदरादिस्वादादेशे गालोडितं गोदोहनं विलोडनं वेत्यर्थः । गोपावस्थायां गालोडितं करोति गालोडयिता यः शानी विष्णुः स पथानाहरयन्कनिष्ठां भगिनी सुभद्राख्यां जिष्णवेर्जुनायादात् ।। पयो मतपन्ति । अहं प्रतयन्ति । इत्यत्र "मताद" [३] इत्यादिना जिर सत्यापित । मर्यापयन् । वेदापयन्तः । अत्र "सत्यार्य" [५] इत्यादि मा-मादन्तादेशः॥ तयन् । मञ्चयन् । गालोडयित । अनाहरयन् । इत्यत्र "मोवा" [५] इत्यादिनाच-सर-स्त-कानां शुर। १ए 'यमिय'. २९ वा कु.३१ तत्तत्वं वा. ४ सी डी 'व्यत. .ई गोणे. ईणिर ॥.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy