________________
[है.२.१.४६.] द्वितीयः सर्गः ।
१४९ वेदानधीयन्त इन स्तुवन्तो यवक्रियः शिश्रियुरनिमेके। कुशासकुन्छः समिदुन्य एके कटवः सिन्धुतटान्यथेयुः ॥३४॥
३४. यवान्होमार्थ क्रीणन्ति यवक्रियः । एकग्निहोत्रिणोग्निकार्यार्थमानिं शिश्रियुः । कीदृशाः सन्तः । वेदानधीयन्तोकृच्छ्रेण पठन्तस्तथेनं रविं स्तुवन्तः । अथ तथैकेन्य ऋषयः कटेन प्रवन्ते तरन्ति कटप्रुवो जलपूर्णनदीमपि तरन्त: सन्त इत्यर्थः । सिन्धुतटानि नदीकूलानीयुः प्रापुः । यतः कुशासकल्लोग्निहोत्रपरिस्तरणाधर्थ दर्भाणामसकृच्छेदकास्तथा समिध उन्नयन्ति समिदुन्योनिज्वालनाय काष्ठाहारका अतिनैष्ठिका इत्यर्थः । नदीतटेषु हि प्रायेण दर्भादि बहु प्राप्यते ॥
इमे । इत्यत्र "दो मः स्वादौ" [३९] इति मः ॥ त्यदादिसंबन्धिविज्ञानादिह न स्यात् । अतीदमः॥
कः । कदा । इत्यत्र “किमः कखसादौ च" [४०] इति कः ॥
सः । सः । असौ । इमे । एषः । द्वयोः । तसादौ । यतः । कदा। इत्यत्र "भाइरः" [१] इति-मः ॥ स्यः । सः । एषः । इत्यत्र "तः सौ सः" [५२] इति सः ॥ असौ । असकौ । इत्यत्र “अदस" [३] इत्यादिनादस्य सः सेस्तु डोः । असुकः । इति असुको वाकि" [४] इति वा निपात्यते॥ पक्षे । असकौ ॥ अमुयोः । इत्यत्र "मोवर्णस्य" [५] इति मः ॥
मदमुबह । भर्मेयर । भमुमुयन । मया । इत्यत्र “वानो" [v६] इति पा दस मः॥ द्वौ चात्र दकारी तयोर्वा मे सति चावूरूप्यम् ॥
१ एवं सि.
१बी का इति. २ ए सी ज्ञानना.३ सीटी सः ...... सेस्तु. ४सी मुमुय'.