________________
१४८
ज्याश्रयमहाकाव्ये [मूलराजः] क्षया प्रजासृजा बयस्तन्वस्त्यक्तास्तत्र देवान्सृष्ट्वा या तनुस्त्यक्ता साहः संपन्ना । पुनदैत्यान्सृष्ट्वा या तनुस्त्यक्ता सा रात्रिरुपाजायत । भूयो मान्निर्माय तनुरुत्सृष्टा या सा प्रातःसंध्या समपद्यतेति । तथासौ प्रत्यक्ष इनो रविरीशस्य शंभोरियमैशी तर्नुः । यदुक्तम् ।
क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । ईशस्य मूर्तयोष्टौ चिरंतनैर्मुनिभिराख्याताः ॥ १ ॥ तथायोद्वयोरपि ब्रह्मेशतन्वोस्तृतीयासुकः प्रत्यक्षस्त्वं मौरजिती तनुर्वैष्णवी मूर्तिः । नृपो हि प्रजापालकत्वेन वैष्णवी मूर्तिरिति रूढिः । एवं चेयं प्रत्यक्षा त्रयी ब्रह्मशंभुविष्णुरूंपा साक्षात्प्रत्यक्षास्ति । ततस्तस्माद्धतोः कः पुमान्नादमुयमूं त्रयीं नाश्चति । अधुना संध्यां सूर्य त्वां च त्रयीमूर्तित्वात्सों लोकः पूजयतीत्यर्थः ।
संध्यां नृपा_मुमुयङ् हरो यद्ब्रह्माप्यमुशङ् हरिरप्यदयङ् । ये नामुनामी अपि यान्ति मुक्तेर्निया पथावस्य लुवा च लोकाः
३३. हे नृप संध्यां प्रभातसंध्यामर्च । यद्यस्माद्धेतोहरोप्य संध्यामञ्चत्यमुमुयङ् । तथा ब्रह्माप्यमुद्या । हरिरपि विष्णुरप्यदयम् । अय प्रत्यक्षेणाप्यस्या जगत्पूज्यतामाहुः । लुवा चेति । चो मिचक्रमे । येन च हेतुनामुना पथा संध्या लक्षणेनामी लोका अप्यासतां तावदागमगम्या हरादयः प्रत्यक्षा ब्राह्मणादयो जना अपि यान्ति संध्याची कुर्वन्तीत्यर्थः। यतः किंभूतेन । अघस्य पापस्य लुवा छेदकेन । अत एव मुकर्मोक्षस निया प्रापकेन ॥
१ डी सी एफ स्तन्न्यस्त्य'. २ वी पास्तनु. ३ री बितवाजा'. ४ एफ नः । तदु. ५ सी मुनयों. ६ प बोपि लो'. ७ सी सी माह । लु'. ८ डी तेनाप्यष.