________________
[है० ३.२.४३.] षष्ठः सर्गः।
४६५ भदेवानांप्रियः । अन्न "देवानांप्रियः" [३०] इति षष्ठयलुप् ॥
शुनःशेप । शुनःपुच्छ । शुनोलाल । इत्यत्र "शेपपुच्छ" [३५] इत्यादिना षष्यलुप् ॥
वाचस्पतीयम् । वास्तोष्पतेः । दिवस्पतित्वम् । दिवोदास । इत्येते "वाचस्पनि" [३६] इत्यादिना निपास्याः ।।
होतुःसुत । होतुरन्तेवासि । पितुस्तनूजान् । पितुःशिष्य । इत्यत्र " " [३५] इत्यादिना षष्टयलुप् ॥ विद्यायोनिसंबन्ध इति किम् । भर्तृगृहे ॥
होतुःस्वस होतृस्वसू । पितुःस्वसारम् पितृष्वसृणाम् । स्वसुःपतिम् स्वस्पति । इत्यत्र "स्वसपत्योर्वा" [३८] इति वा षष्यलुप् ॥
होतापोतारः मातापितृभ्याम् । अत्र "आ द्वन्द्वे" [३९] हत्याकारः । केचि. स्वसादुहित्रोः इत्यत्रापीच्छन्ति ॥ इह तु मते विद्यायोनिसंबन्धः प्रत्यासत्तेः समस्यमानानामृदन्तानामेव मिथो दष्टम्यो न येन केन चित् । तेनह न स्यात् । न हि स्वसा होतापुत्रयोः स्वसा भवन्ती दुहितरमपेक्षते दुहिता वा स्वसारमिति ॥ होतापुत्रौ । पितापुत्रयोः । अत्र "पुत्रे" [४०] इति आत् ॥
इन्द्रावरुणः । इत्यत्र "वेदसह" [1] इत्यादिनात् ॥ वायुवर्जनं किम् । वास्वनि ॥ अग्नीषोम । भनीवरुण । इस्यन्त्र “ई: पोम" [२] इस्यादिना ई॥
आग्निसौम । इत्यत्रै “इदि" [३] इत्यादिना इ. । अविष्णाविति किम् । भानावैष्णवैः॥
.
१ ए सी त्यत्रीपी'. २ एसी पेक्ष्यते. ३ बी युर्व'. ४ ए सी ५ ए सी डी माग्निवे.