________________
६४२
ब्याश्रयमहाकाव्ये [ भीमराजः] ९२. तत्र तेषु चमूपेषु मध्ये केपि चमूंपाः सपदि दृषयः । "गम्यस्याप्ये" [ २.२.६२. ] इति चतुर्थी । शिला आहर्तुं शिश्वियुजग्मुः । केपि च तरुभ्यो वृक्षानाहतुं शुशुवुः । किंभूताः सन्तः । यथा हनुमान् शोशवीति स्म रामेणाब्धिसेतुबन्धे दृपदाद्याहरणायेतस्ततो भ्रमणात्कुटिलं गतस्तथा त्वं किं न शेश्वयीपीत्यन्योन्योत्साहनाय वदन्तः ॥
शुशुवुः शिश्वियुः । शोशवीति शेश्वयोषि । इत्यत्र "वा परोक्षायडि" [९० ] इति वा वृत् ॥ पिप्यिरे प्रतिरवा गगनान्तः पेप्यिताचलदरीषु च पीनाः । पीनवत्परशुपाणिनिकेत्तोत्प्यानपादपपरापतनोत्थाः॥ ९३ ॥
९३. प्रतिरवा: प्रतिशब्दा गगनान्तः पिप्यिरे वृद्धिं गतास्तथा पेप्यिता अतिवृद्धा या अचलदोद्रिगुहास्तासु च पीना बहूभूताः । किंभूताः। पीनवन्तः स्थूलाः परशवः पाणावेषां तैनिकृत्तानां छिन्नानामुत्प्यानानामतिस्थूलानां पादपानां यत्परापतनं परावृत्त्या निपतनं तस्मादुत्तिष्ठन्ति ये ते तथा ॥
पिपियरे । अत्र "प्यायः पी:" [ ९१] इति पीः ॥ दीर्घनिर्देशो यङ्लुबर्थः । पेप्यित ॥
पीनाः । पीनवत् । इत्यत्र "कयो" [१२] इत्यादिना पीः ॥ भनुपसर्गस्येति किम् । उत्प्यान ॥
१ सी 'कृत्योत्पान.
१बी मूगा सौ. २ डी शेश्चियी . ३ डी शेश्चियी . ४ ईन्तः पेप्यि ५ डीई बहुभू. ६ वी प्यितः ॥. ७ सी पीना ।. डी पीन ।.