SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८० व्याश्रयमहाकाव्ये [मूलराजः] तिशीतत्वादपनयति सति पुनर्नवीभूताङ्गत्वेनाभित्रुत्यं प्रशस्यं कर्म क्रियां ये भृत्या अभ्यस्यन्समापयंरानभिष्टोभः स्तम्भो जाड्यं तेन रहितान् दक्षान्भृत्यान्स्वामिनो मुदाभ्यष्टुवन्प्रशशंसुः । भृत्या हि कर्मान्त एव प्रशस्यन्त इति नीतिः । यदुक्तम् । प्रत्यक्षे गुरवः स्तुत्याः परोक्षे मित्रबान्धवाः । कर्मान्ते भृत्यवर्गाश्च पुत्रा नैव मृताः स्त्रियः ॥ १ ॥ अभ्यष्टोभन्त दूष्याणि क्ष्मां केप्यभिसुमूषवः । अभ्यसुर षत्स्वामीति तं के चनाभ्यभूसवन् ॥ १२४ ॥ १२४. केपि भृत्याः क्ष्मामभिसुसूषवो दाहोपशमाय शीताम्भोभिः सेक्तुमिच्छवो दूष्याणि पटकुटीरभ्यष्टोभन्ताबनन् । दूष्यबन्धाभावे हि क्ष्मा सिक्ताप्यातपेन शुष्येत् । तथा के चन भृत्याः स्वाम्यभ्यसुसूषलातुभेच्छदिति हेतोतं स्वामिनमभ्यसूसवन स्लपितवन्तः ॥ शाखामभिसिसासन्तमभिसोसूय्य सिन्धुरम् । महामात्रोभितुस्ताव ततः स्तम्भेभितुस्तुभे ॥ १२५ ॥ १२५. शाखामभिसिसासन्तं विनाशयितुमिच्छन्तं सिन्धुरमभिसोसूय्य शाखाभ अनायात्यर्थ प्रेर्य महामात्रो हस्तिपकोभितुस्ताव । अहो सिन्धुरस्य कीटक्सामर्थ्यमिति प्रशशंस । तत: स्तम्भे वृक्षप्रकाण्डेभितुस्तुभे बबन्ध । मदोत्कटतया बन्दुमशक्यं सिन्धुरमेवं स्तवनेन सान्त्वयित्वा स्तम्भे बद्धवानित्यर्थः । योपि महामात्रैः प्रधानं महामात्यादिः सोपि सिन्धुरतुल्यं दर्पिष्ट बलिष्ठं रौद्रं च नृपादिमन्याये प्रवतमानं प्रेर्य स्तवनेन च विश्वास्य बध्नाति ।। १बी भ्यष्यन्स'. २ थी प्रसस्य'. ३ ए सी डी 'बन्धन'. ४ सी डी बदुम'. ५वी प्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy