SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ [१० २.३.३९.] तृतीयः सर्गः। २८१ (सु)) मनभिवन्तः । अभ्यपुग्वन् । सुव । अभिप्यमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् । स्तु । अमिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुम् । मनभिष्टोमान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः । अहिरव इति किम् । अभिमुस्पकः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य षत्वं न भयति । मूलधातोस्तु यथाप्रारं षत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. सादीनां पनानामपि सबन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसबम् । सुव। अभिसोसूय्य ॥ सो । अमिसिसासन्तम् ॥स्तु । ममितुस्ताव ॥ स्तुम । मभितुस्तुभे ॥ अभिषेणयद्भिरनभिषिषेणयिषुश्रिता । क्ष्माधितष्ठे सपतिष्ठा प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ॥ १२६. अनमिषिषणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिषेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनोभिया. दिनूपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यष्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरव. थित्योः । राजमान्यत्वाद्गौरवार्वेत्रिभिर्नुपैश्च समर्यादैः ।। यानाभ्यषेणयत्कोप्यभ्यषिषणयिषन च । निषिषेधानिषिद्धासो द्वास्थस्वानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यावृपान्कोपि नाभ्यषेणयन्नाभ्यषिषेणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाशो मूलराजव्यापारि. - -- १५ सीसीमाभित. १ ए सी “वत । अ. २५ सी डी 'भ्यस्यन्. ४डी याद्भि. ३ वी सुवः । अ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy