________________
[१० २.३.३९.] तृतीयः सर्गः।
२८१ (सु)) मनभिवन्तः । अभ्यपुग्वन् । सुव । अभिप्यमाणान् । अभ्यषुवन् । सो । अभिप्यति । अभ्येप्यन् । स्तु । अमिष्टुत्यम् । अभ्यष्टुवन् ॥ स्तुम् । मनभिष्टोमान् । अभ्यष्टोभन्त । इत्यत्र "उपसर्गात्" [३९] इत्यादिना षः । अहिरव इति किम् । अभिमुस्पकः । अभ्यसुसूपत् । अत्र पूर्वसकारस्य षत्वं न भयति । मूलधातोस्तु यथाप्रारं षत्वं भवत्येव । केचित्तूपसर्गपूर्वाणां सुनो. सादीनां पनानामपि सबन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि पत्वं नेच्छन्ति । अभ्यसूसबम् । सुव। अभिसोसूय्य ॥ सो । अमिसिसासन्तम् ॥स्तु । ममितुस्ताव ॥ स्तुम । मभितुस्तुभे ॥
अभिषेणयद्भिरनभिषिषेणयिषुश्रिता । क्ष्माधितष्ठे सपतिष्ठा प्रत्यष्ठायि वेत्रिभिः ॥ १२६ ॥ १२६. अनमिषिषणयिषुश्रितापि । अपिरत्रावसेयः । अनभिषिषेणयिषवो वणिगादयस्तैरधिष्ठितापि सा क्ष्माभिषेणयद्भिः सेनोभिया. दिनूपादिभिरधितष्ठे । या वेत्रिभिः प्रत्यष्ठाथि वासाय निर्णीतादिष्टा वा । न तु हठानिःसत्वान्वणिगादीनिराकृत्य स्वयमेव वासभूः परिगृहीतेत्यर्थः । यतः किंभूतैरुभयैरपि । सप्रतिष्ठैः प्रतिष्ठा गौरव. थित्योः । राजमान्यत्वाद्गौरवार्वेत्रिभिर्नुपैश्च समर्यादैः ।।
यानाभ्यषेणयत्कोप्यभ्यषिषणयिषन च ।
निषिषेधानिषिद्धासो द्वास्थस्वानसमञ्जसात् ॥ १२७ ॥ १२७. बलादतिप्रचण्डत्वेन यावृपान्कोपि नाभ्यषेणयन्नाभ्यषिषेणयिषच सेनयाभियातुमपि नैच्छत्तापाननिपिद्धाशो मूलराजव्यापारि.
-
--
१५ सीसीमाभित.
१ ए सी “वत । अ. २५ सी डी 'भ्यस्यन्. ४डी याद्भि.
३ वी सुवः । अ.