________________
५८० व्याश्रयमहाकाव्ये
[दुर्लभराजः] मशिषन् । व्यस्यशिषत । अपास्वत ॥ वचं ड्रग वा । न्यवोचत् । स्यांक पक्षिक वा। भाख्यत् । इत्यत्र “शास्ति" [६०] इत्यादिना-भरे । शास्तरात्मनेपदे नेच्छन्त्येके । व्यत्यशासिष्ट ॥
मपासरत् अभ्यसार्षीत् ॥ क अदादि,दिर्वा । निरारत् अन्वार्षीत् । समारत समार्ट ।। इत्यत्र "सत्यता" [१] इति वा-अरु ॥
आइत् । अलिपत् । असिचत् । इत्यत्र "हालिप्सिचः" [६२] इत्या ॥ भारत भादास्त । अलिपत अलिप्त । असिचत असिक्त । इत्यत्र "वारमने" [१५] इति वा-मर ॥
नाशकन्नाद्युतवेद्यो नारुचनापुषत्कुरुः ।
अशुषच्छासमरुधदचोरौत्सीच काशिराट् ॥ १३९ ॥ १३९. चैद्यो नाशकद्भयातिरेकादगन्तुं न समर्थोभूतथा विच्छायवामाधुवत् । तथा कुरु पुषद्वयातिरेकात्कृशोभूदत एव नारुचत् । तथा काशिराडशुषच्छुष्काङ्गोभूच्छासमरुपद्वंचश्चारौत्सीत् ॥
काश्चत्मियाश्वयीत्पुत्रोम्रोचीन्मच्यचत्सखा । चिन्तयेत्यस्तमन खं नास्तम्भीत्कोपि वा रथम् ॥१४॥ १४०. क कस्मिन्प्रदेशे प्रियाश्वगवा क पुत्रोश्वयीत् । क मध्यम्रो. चीगतः । सखा कानुचत् । इति चिन्तया कोपि नृपादिःखमात्मानं नाखभन्न गतिरहितं चक्रे रथं वा नास्तम्भीप्रियाधर्थ नाधारयत् ।
१सरी तवाम्यस्त'.२ सीवे म्यस्त'. ११॥न.२६ ॥ मा.३६ ॥ कविकर्तर्यपि नेच्छति । म. ४९ दिवा । नि'. ५ ए लेविति. ६ई स. .ए पारिका ८५ 'स्व'. १ बी न्युपान. १.हीदचोरों'.