SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ [ है ० ३.४.५९.] सप्तमः सर्गः । ५७९ स स्वेदेनालिपद्गात्रमसिचक्ष्मा च माथुरः। य आह्वास्त तुरुष्केशान्पर्वतीयान्य आहृत ॥ १३७ ॥ १३७. स माथुरः स्वेदेन भयोत्थप्रस्वेदेन गात्रमलिपत् । मां चासिचदायन् । यो महाशूरत्वेन तुरुष्केशानाह्वास्त युद्धेच्छया सस्पर्धमाकारयत् । तथा यः पर्वतीयान्पर्वतदुर्गभवानृपानाहत ॥ अलिप्तासिचतान्ध्रः मामसृजा मूर्छितस्तदा । असिक्तालिपतैनं वाश्चन्दनन्दिना गणः ॥ १३८ ॥ १३८. तदा युद्धकाले मूर्छितः संक्षोभातिरेकेण वैचित्त्यं गतः सनन्ध्रोन्ध्रदेशाधिपोसृजा मुखानिर्गतेन रकेन कृत्वा स्मामसिचत धाराप्रवाहेणाींचके । तथा इमामलिप्त धाराप्रवाहस्याविच्छेदबाहुल्याभ्यामुपचितीचके । अत एव बन्दिना भट्टानां गण एनमन्ध्र वाचन्दनैरसिकालिपत च मूर्खापनोदाय वारिभिः सिक्तवांश्चन्दनैलिसवांश्वेत्यर्थः ।। अश्वोचमुपाश्निक्षत् । इस्वत्र "शिषः" [५६] इति सा॥ रयो रथमुपाशिर्षत् । इत्यत्र "नासत्वाचे" [५७] इति सम ॥ मचोकमत । अशिभिवत् । भदुद्रुवत् । सुनुवत् । अचकमत । इत्यत्र "निxि" [५] इत्यादिना ॥ बदधत् अपात् । असिमियर अयत् । इत्यत्र "हे " [५९] इति १सी ही तुरटेन्प'. १ डी तुरश्वेना. २ ही वैवश्यं ग.. १५ौच । ४९
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy