________________
३२०
याश्रयमहाकाव्ये
[ मूलराजः ]
1
२
कस्यां सत्याम् । अस्य प्राहारेर्मात्स्यनीतौ स्वजातावन्योन्यं गिलनरूपे मात्स्ये न्याये । कथमित्याह । प्रत्ययमानान्भयेन व्यावर्तमानान्पलायमानांश्च नश्यतो वणिगादीन्यो गिलति संहरति तं परोन्यो निजेगिल्यते गर्हितं गिलति तं च निजेगिलकमन्यो गिरतीति । एतन्मात्स्यनीतिनिवारणाभावान्मद्भुजार्गला कर्मकारी न स्यादेवेत्यर्थः । तस्माकान मैत्रीति ॥
3
पलियोगविदां गुरुं धरित्रीपल्यङ्कं परियोगिणं य आदत् । लुफिंडमृफिडजांस्तथर्फिलस्त्रीरघपर्यङ्कममुं सहे जवाक्षम् ।। ३५ ।।
३५. यो प्राहारिः परियोगिणं महाध्यानिनमूफिडमृषिभेदमार्दीदपीडयत् । कीदृशम् । परि समन्ताद्योगं ध्यानं विदन्ति ये तेषां योगिनां गुरुं शिक्षकत्वादाचार्यम् । एतेनातिज्ञानितोक्ता । तथा धरित्र्येव पल्यङ्कः खट्वा यस्य तं भूमिशायिनमित्यर्थः । एतेन क्रियावत्तोक्तिः । तथा ऋफिडजानृफिडपुत्रांस्तथा ऋफिलस्त्रीऋफिलभार्याश्च य आर्दीत् । तममुं प्राहारिं सहे क्षमे न सह इति काका व्याख्या । कीदृशम् । अर्धस्य महर्षिस्त्रीभ्रूण घातादिपापस्य पर्यङ्कमिवाघपर्यङ्कं पापविश्रामस्थानमित्यर्थः । तथा कोपात्सदा मद्यपानाद्वा जपापुष्पवदक्षिणी यस्य वं रक्ताक्षम् ॥
तदेवमस्य सर्वथा मैत्र्ययोग्यत्वमुक्त्वा मैत्र्यकरणेधुना कृतान्तः प्रेनिकुर्वन्प्रनिखेलतु निद्विडित्यनेन यहूतो राज्ञो मृत्युरूपं दण्डमुक्तवांस्तं स्वासियष्टेः सामर्थ्योपवर्णनद्वारेण माहारेरेवाह ।
१ डी 'डजां".
१ ए सी मासे न्या. डी मात्स्यना°. गिलती. ४ ए सी गिणः म. बी ६ डी स्वर्षि. डी प्रतिकु
३ बी डी
ए बी सी 'स्त्री ऋफि.
९ बी सी
५
२ ए सी गिल्ये ग° गिनं म. ७ एसी मर्षि. ८ ए सी डी १० ए बी सी डी
I
मुक्तम् । मै प्रतिखे. ११ बी प्रतिदि