SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३१८ व्यायमहाकाव्ये [मूलराजः] माणद्धाञ्छुष्कगोमयेण प्रघ्नन्यो नरिनर्ति यायजूकान् । तस्य नरीनृत्यमानखड्गस्याशुभ्नन्मनसः किमन्यदागः ॥ ३२॥ ___३२. यायजूकानृत्विजः प्रणिघ्नन्सन्यो ग्राहारिरिनति संतोषेणाभीक्ष्णं नृत्यति । कीदृशान्सतः । शुष्कगोमयेणानौ हवनार्थ गृहीतेन करीषेण प्राणद्धान् । एतेन साक्षाद्यागकारितोक्तिः । क्रियमाणे हि यागे वैवस्वतं कालमुद्दिश्य कारीषहोमः क्रियते । तस्स प्राहारेरक्षुघ्नन्मनसो निर्भीकस्यात एव नरीनृत्यमानखगस्य यायजूकवधाय पोस्फूर्यमाणासे: किमन्यदागोपराधः । इदमेव महदाग इत्यर्थः । परिमार्पणम् परिमान । परिमापिणाम् परिमापिना । प्रयापणीयः परियापनीय । इत्यत्र "णे" [८] इति वा नः ॥ निर्विण्णम् । अत्र "निर्विणः" [९] इति गत्वं निपात्यते ॥ कवितु निविण्णवदिति चेच्छति ॥ अप्रख्यानम् । अप्रपवनम्। परिभूयमानम् । अप्रमानम् । दुष्परिकामिनः । प्रगमन । अप्रप्यान । अप्रवेपमान ॥ ण्यन्तेभ्योपि । अप्रख्यापनम् । परिपार्वन। परिभाग्यमानम् । परिमापनः । प्रकामनेन । सुप्रगम्यमानः। अप्रप्यायनम् । परिवेपनेन । इत्यत्र "न ल्याएरभूमा" [१०] इत्यादिना न णः ॥ ख्यातेर्णत्वमिति कश्चित् । दुधल्याण ॥ अन्तरयनताम् । अन्तर्हननत्वम् । इत्यत्र "देशे" [११] इत्यादिनान गः॥ देश इति किम् । अन्तरयण । अन्तहणनात् ॥ सर्पिप्पान । इत्यत्र "धात्पदे" [१२] इति नमः॥ १ सी नविन'. २ बी ग्रहीं. ३ वी पण प. ४९बी सी डी पनम् । प. ५५ सी डी नीयः । परियापनीय । १. ६ वी ॥णे वा" .. •वी पात्यम् । क. ८ सीन। माम. ९ सी वनम् । ५. १० वी 'ल्याणः ॥भ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy