________________
ध्याश्रयमहाकाव्ये
दशम सर्गः।
जेघीय्यमाणोरुयशा नृपः सा देध्मीय्यमानैकसतीव्रता च । जेघीत उच्चैः शिवयोः श्रियं स जाघ्रीत आभा स च विष्णुलक्ष्म्योः
१. नृपः कर्णः सा च मयणल्ला च शिवयोर्हरगौर्योरुञ्चैरतिशयितां श्रियं शुभसंबन्धरूपां शोभा जेबीतः स्मात्यर्थं जिघ्रत: स्म । जगृहतुरित्यर्थः । तथा विष्णुलक्ष्म्योराभां च जाघ्रीतः स्म । कीदृग्नृपः । जेघ्रीय्यमाणं सुरभित्वादत्यर्थं लोकैराघ्रायमाणम् । संकीर्त्यमानमित्यर्थः । उरु महद्यशो यस्य सः । सा च कीदृशी । देध्मीप्यमानं निर्मलत्वालोकैरत्यर्थं संकीर्यमानमेकमसाधारणं सतीव्रतं यस्याः सा ।।
जेनीय्यमीण । देध्मीय्यमान । इत्यत्र "घ्राध्मोर्यडि" [ ९७ ] इति-ईत् ॥ यहीति किम् । जाघ्रीतः । अत्र "एषामीयंजनेदः" [ ४.२.९८ ] इति-ईः ॥ अन्ये यक्लुप्यपीच्छन्ति । जेधीतः ॥ सर्गेमिनुपजातिच्छन्दः ॥
१५ प्रीयामा'. बी पीयमा. २ई देशीय'. ३ ए आमा स. ४ सी 'भो सि च. डी मां स च.
ईसा मो. २५ योर'. ३ बी शयता. ४ए यिनं दिई 'यिता वि. ५ ए नेत्रीःत मा. ६ ए कीर्यमा'. ७ ए सः । स च. ८६ देशीय्य. १ए लोकेर'. १० ए वी 'माणा । दे'. ११ सी डी 'मी. यमा'. १२ एम् । नोनी. १३ ए मीन्य. १४५ अडे य.