SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ है. ३.१.११९.] पक्षमः सर्गः। रुषो हि श्मश्रुणी संस्फुरन्ती वक्रीस्याताम् । नासिकाग्रस्थसीमन्तकल्पश्मश्रुमध्यभूतप्रदेशविशेषेण द्विधाकृतत्वात् श्मश्रुणो द्वित्वम् । तथा रुषा पृथुभीमा च महाभीमा च पृथुभीमे दृक्क दृश्क दृशौ । रुषा हि दृशौ विस्तरतो रौद्रीस्यातां च । तथा रुषा चिकीर्षितोत्प्लवनवशेन वा पृथु. भीमा च महाभीमा च महाभीमे भुजा च भुंजा च भुजे च । तथा कीर्तियुद्धयोर्यथासंख्यं मातृमातारौ जननीपरिच्छेदको कीयुत्पादिकारणसमापकावित्यर्थः । शस्त्रीखड्गौ क्षुरिकासी वहन् । तथा हरिश्च सिंहो हरिश्च मर्कटो हरिश्च दुर्दुरस्तेषां हरीणां तुल्य उत्प्लवनेन सदृशश्च ॥ बके । कुटिले । पृथुभीमे । महाभीमे । इत्यत्र "समानाम्" [११८] इत्यादिनैकशेषः ॥ अर्थेन समानामिति किम् । शास्त्री यजी । कीर्तियुद्धयोः ॥ हरीणाम् । ध्रुवौ । दंष्ट्रिके । दशौं । भुजे । इत्यत्र "सादौ" [११९] इत्यादिनैकशेषः ॥ स्यादाविति किम् । माता च जननी माता च परिच्छेत्ता मातृमातारौ । अत्र ोकत्र मातरावन्यत्र मातारावित्यौकारे रूपं भिद्यते ॥ तौ भ्रात्रोः सुतयोर्वर्थे यमपुत्रौ नु शरूयसी । खसोदयौं नु बिभ्राणावेकेभस्थौ प्रजहतुः ॥ १०१ ॥ १०१. स च माहारिश्च मूलराजश्च तौ । भ्रात्रोतुश्च स्वसुश्च सुर्तयोर्वा । वाशब्दो ज्ञेयः । सुतस्य दुहितुश्च वार्थे नु कार्य इव प्रजहर्मियो जनतुः । किंभूतौ सन्तौ । एकेभस्थावेकगजे वर्तमानौ । तथा १५ सी यो न्वथे. १ए पाणि दम. २ ए सी डी स्थसम. ३ बी कीर्षतो'. ४५ सी मुजे. ५ ए सी डी कादित्य'. ६ ए सी डी णां तेन उ. ७एसी 'नो भातु. ८ ए सी तयोर्वा ।. ९ वी तश्च दुहितश्य.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy