________________
[हे. १.२.१९.] प्रथमः सर्गः । त्रासाकुल: परिपतन्परितो निकेतान्पुंभिर्न कैश्चिदपि धन्विभिरन्वबन्धि । तस्थौ तथापि न मृगः कचिदानाभिराकर्णपूर्णनयनेषुहतेक्षणश्रीः॥५.२६.
परितः सर्वतो निकेतान्परिपतन्नोक्रामन्न कैश्चिदपि चापपाणिभिग्सौ मृगोनुबद्धस्तथापि न कचित्तस्थौ त्रासचापलयोगात्स्वाभाविकादेव । तत्र चोत्प्रेक्षा ध्वन्यते । अङ्गनौभिराकर्णपूर्णैर्नेत्रशरैर्हतेक्षणश्रीः सर्वस्वभूतास्य येतोतो न तस्थौ । नन्वेतदप्यसंबद्धमस्तु । न । शब्दार्थव्यवहारे हि प्रसिद्धिरेव प्रमाणम् । एवमन्यत्रापि शेयम् ॥
श्रोत्रियोंकारैः । स्वोढाम् । इत्यत्र “ओमाहि" [१८] इस्यल्लुक । आडि दी. पत्वेनैव सिद्धे लुग्विधानमनर्थक स्वादिस्याहित्यालादेशो गृह्यते । तेन आ जहा ओढा । ततखेन समासः॥
प्रेलितः । पोखति । इत्यत्र "उपसर्गस्य" [१९] इत्यादिनालुक् । अनिधिति किम् । उपैति । रुपैधते ॥
अत्र गुर्वर्यपियनतिलाकृतिभिर्जनैः। मोजायते भौषधयन् धर्मः कत्युपैकितैः ॥२१॥ २१. अत्र पुरे धर्मः प्रोजायते प्रकर्षणौजखीव बलिष्ठ इवाचरति । कैः कृत्वा। जनैः। किंभूतैः सद्धिः । गुरुर्धर्माचार्यो विद्याचार्यो वा तस्मा इयं गुर्वा। पितरौ मातापितरौ ताभ्यामियं पित्रा। द्वन्द्वे ते ये नती प्र. णामौ ताभ्यामेव न तु रोगादिना लकारस्येव सकारस्येव वा वक्रा आकृतिः संस्थानं येषां तैः । विनीतैरित्यर्थः । अत एवोपपन्नं यथा स्यादेवमेक इव मुख्या इवाचरन्ति स्म । विपि के छ उपैकिताः । तैः । सर्वगुणमूलविनयवत्त्वेन प्रधानैरित्यर्थः । यथौजखी खौजसा शत्रून् पराभवति
१ एफ तान् पत'. २ बी एफ भाक्रम. ३ पफ नारा'. ४ सी डी यतो न. ५ सी डी एफ °स्तु । श. ६बी आङ् दी. ७ एफ पि इति. ८ एफ् यत्वेन.