________________
५९०
ब्याश्रयमहाकाव्ये
[भीमराजः]
वाणैश्चिच्छेद यत एप चापे पूर्वी दृशं च निश्चली चके । एतदपि कुत इत्याह । यतो गुरौ खं न स्तब्धं चके गुरौ विनयेन धनुर्वेदोक्तकलाचिकाढढस्थापनादौ सदभ्यस्तत्वाद्दयालुत्वाच्च क्रीडामृगंशृङ्गादि सूक्ष्मं क्रीडामृगनखादि सूक्ष्मतरं च निर्जीवमेव चलमपि लक्ष्यमसौ शरैर्विव्याधेत्यर्थः ॥ इवास्तुनाद्वेध्यमुा सहासावस्कनोच्च स्कन्नतो मल्लयुद्धे । अस्कुभ्नात्तं स्कुचवानं च नान्यः स्कुन्वानेनानेन नैवास्कुनाच्च
॥१४॥ १४. असौ भीम इप्वा वाणेन कृत्वोा सह वेध्यं लक्ष्यमस्तुनानिश्चल्यकरोत् । महाबलत्वाद्वेभ्यं भूमि च युगपद्भिन्नवानित्यर्थः । तथा मल्लयुद्धे स्कन्नतः पाशबन्धादिना बनतो मल्लानस्कनोच । ने च न पुनस्तं भीमं स्कुंभुवानं वघ्नन्तमन्यो मल्लोस्कुनात् । तथा स्कुन्वानेन पादादिना लवणगोण्यादिमहाभारमुद्धरमाणेनानेन. भीमेन. सहान्यो नैवास्कुनाञ्च नैवोद्धृतवांस्तस्मादन्यस्य सर्वस्याप्यबलत्वात् ॥
कुष्यत् कुष्यमाण । अरज्यत् भरज्यत । इत्यत्र “कुषिरजे: [७४ ] इत्यादिना वा परस्मैपदं तत्सन्नियोगे श्यश्च ॥
प्रसुन्वन् । संसिन्वाने । अत्र "स्वादेः भुः" [७५] इति श्रुः ॥ निराक्ष्णोत् अक्षन् । इत्यत्र "वाक्षः" [ ७६ ] इति वा भुः ॥ अतक्ष्णोत् अभ्यतक्षत् । इत्यत्र "तक्षः स्वार्थे वा" [ ७७ ] इति वा भुः ॥ अस्तनात् अस्तनोत् । अस्तुन्नात् स्तुभ्नोति । स्कन्नतः अस्कन्नोत् ।
१ सी डी स्कुभाने. २ई नेमाने.
१ सी डी खं स्तब्धं न च. २ डी गन'. ३ बी लक्षम'. ४९ लक्षम'. ५ सी डी नपु. ६ बी स्कुभवा. ७ ए त् । अथा. · सी डी सुभाने. ९५ ॥ असु १० ए मस्तुभोत् । अस्तुभा'.