________________
[ है ० ३.४.८०.] अष्टमः सर्गः ।
५९१ अस्कुन्नात् स्कुन्नुवानम् । अस्कुनात् स्कुन्वानेन । इत्यत्र “लम्भू' [ ७८ ] इत्यादिना भा भुश्च ॥ क्रीणन्प्रीणन्स्वैर्गुणैः क्ष्मां गृहाणारीस्तेजोभि जमानस्तुदंस्त्वम् । तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यूचे राज्ञा सोथ कुर्वन्सदाज्ञाम् ॥१५॥
१५. अथ सदाज्ञां कुर्वन्स भीमो राज्ञा दुर्लभेनोचे । कथमित्याह । हे भीम मां गृहाणाङ्गीकुरु । कीटक्सन् । स्वैर्निर्गुणैः शौर्यन्यायादिभिः कृत्वा मां प्रीणन्नत एव क्रीणन्वशीकुर्वंस्तथारीस्तेजोभिः प्रतापै जमानः सन्तापयन्नत एव तुदन्पीडयन् । अहं तु तीर्थ रुन्ध आवृणोमि सेव इत्यर्थः । तथा तीव्रतपोनुष्ठानात्कर्मपाशान्मोहनीयादिकर्मबन्धनानि भेनज्मि त्रोटयामीति ॥ व्यातन्वानोश्रूण्यमन्वान एतन्नम्रो भक्त्येत्यब्रवीद्राजपुत्रः । तातासर्जि स्रक्ष्यते सृज्यतेन्यां सर्वां भक्तिं न विदं ते जनोयम्
॥१६॥ १६. राजपुत्रो भीम इत्यब्रवीत् । कीहक्सन् । अश्रुणि नेत्रजलानि व्यातन्वानो समाधिना विस्तारयंस्तथैतद्राजोक्तममन्वानोप्रतीच्छंस्तथा भक्त्या नम्रः । यदब्रवीत्तदाह । हे तातायं मल्लक्षणो जनस्ते तान्यां सर्वां भक्तिमसर्यकात्त्रिक्ष्यते करिष्यति सृज्यते करोति च । न तु न पुनरिदं क्षमाग्रहणमसर्जि स्रक्ष्यते सृज्यते च ॥ क्रीणन् । प्रीणन् । इत्यत्र "श्यादेः" [ ७९ ] इति भा ॥ गृहाण । इत्यत्र "व्यअनाद्" [८० ] इत्यादिना भायुक्तस्य है। स्थान
आनः ॥
१ ए क्रीडन्प्री'. २ ए भक्तेत्य'. ३ ए बी ते स्रज्य.
१ एत्र "सम्भू. २ ए क्रीडन्व'. ३ ए आरणो' ४ ए शामोह'. ५ बी भजन्मित्रो. ६ई वाश स. ७९ क्रीडन् ।