________________
[.० ३.२.९.] षष्ठः सर्गः।
४४९ नारिंमन्यतामप्यभितः सामेस्त्येनामुचत् । यतः किंभूते । अनङ्गरूपेपि । अपिरत्र ज्ञेयः । एतेन स्त्रीप्रार्थनीयत्वोक्तिः । परम् । येशस्यति परनारीसहोदरोयमित्यादियशोभिलाषिणि । अत एव क्ष्मायाः पृथ्वीस्थलोकस्यापि नये परस्त्रीसेवननिवृत्त्यादिन्यायविषये सूत्रधारे सूत्रधारवत्प्रवर्तके। लोकस्यापि नये प्रवर्तकत्वात्स्वयमत्यन्तं न्यायनिष्ठ इत्यर्थः । यदासौ रूपप्रकर्षेण स्त्रीप्रार्थनीयोपि यशोर्थित्वेनातिसदाचारवापसौभाग्यादिनिधीनामपि साभिलाषाणामपि परस्त्रीणां संमुखमपि नालोकत तदा वा आत्मानं रूपादिगुणहीनं सामान्यस्त्रियोपि निकृष्टं च मेनिर इत्यर्थः ॥
अनारूपे । मानयसूत्रधारे। यशस्वति । सूत्रधारे । स्त्रैणम् । इत्यत्र अनङ्ग भम् । रूप स् ॥ मा अस् । नय ह । सूत्रधार स् ॥ यशस अम् य ॥ सूत्र अम् धार ॥ बी आम् नम् ॥ इति स्थिते "ऐकाय" [५] इति स्यादेखें ॥ ऐकाथ्य इति निमित्तसप्तमीविज्ञानादेकार्योत्तरकालस्य न स्यात् । अनङ्गरूपे ।
बीमन्यताम् । भियंमन्यम् । अन्न "न नामि" [१] इत्यादिनामो न लुप्॥ अन्य स्वाहुर्यया प्रेष्ठाईयः शब्दा धवयोगास्त्रियां वर्तमानाः खं लिङ्गं विहाय पीलिजमुपाददते तयों श्रीशब्दः बेणे वर्तमानः स्खलिङ्गत्यागेन वर्तते । ततो नपुंसकलक्षणं हखखममो लुप्च स्यात् । अश्रिमन्यम् ॥
१५ सी नारिम'. २ बी मस्तेना'. ३ बी नीयोक्तिः।. ४ ए सी 'लोक्ति । ५. ५५ सी यसस. ६ बी परं ना. ७ ए सी डी धार. ८ए सी विधी. ९डी पि कनिष्ठं च. १० ए सी निष्ट. ११ ए सी र यस् ।. १२ ए सी ते "एकार्थे" .. १३ बी ति सपदे'. १४ ए सी ° । ऐक्यार्थ इति स्यादेषुप । ऐ. १५ सी 'न्यता । त्रि. १६ ए सी डी 'दयाः श. १७५ सीनाः स्वेलि. डी 'नाः स्वलि'. १८ वी या स्त्रीश.