________________
४४८
व्याश्रयमहाकाव्ये
[चामुण्डराजः]
जयन्त इव रेजे । यतः कीदृक् । सुगूर्जरं गूर्जराणां गूर्जरदेशोद्भवनृणां शोभनायामृद्धौ न्यायपालकत्वाद्धेतुः । तयानेकभारद्वाजं भरद्वाजस्यर्षे. रिमेपत्यत्वेन भारद्वाजा अनेकोविद्यमान एको येष्विति कृत्वानेका वा भारद्वाजा वंश्या अर्थात्स्वस्य । भारद्वाजा हि चौलुक्यानामाद्याः प्रवर्तयितारो धर्मगुरवश्चेति श्रुतिः । तेषु धर्मगुरुषु विषये वरो धार्मिकत्वाद्भक्तिपूजादिकरणेन.श्रेष्ठः । तथोपगूर्जरेन्द्रे मूलराजसमीपेधिसद्भक्ति प्रधानभक्तौ विनीतत्वात्स्थितीत एव त्रिगङ्गं तिस्रो भूर्भुवःस्वस्त्रयस्था गङ्गाः समाहृतास्तत्र । लोकत्रयेपीत्यर्थः । गीतगुणः । जयन्तोप्यनेकभारद्वाजं वर इन्द्रसमीपेधिसद्भक्ति स्थितोत एव त्रिगङ्गं गीतगुणश्च ।।
ऋछ । सुगूर्जरम् ॥ नदी । त्रिगङ्गम् ॥ वंश्य । अनेकभारद्वाजम् । इत्यत्र "अ" [५] इत्यादिना सतम्या अम् ॥
अधिसकि। इत्यत्र "अनतो लु" [] इति खादेलुंए । भनेत इति किम् । अगूर्जरेन्द्र ।
स्वः। इस । बन्न "अव्यवस" {०] इति खादेर्लुम् ॥ यशस्थति क्ष्मानयमूत्रधारे सदा परखैणमनारूपे । यत्माविश्रयंमन्यमिहाश्रिमन्यं स्त्रींमन्यतामप्यभितोमुचचत् ॥ ८॥
८. यत्परसैणमन्येषां स्त्रीसमूहः प्राक्पूर्व सौभाग्यादिगुणश्रीगर्वेण सदा श्रियंमन्य हरिप्रियातुल्यमात्मानं मन्यमानमासीत्तदिह कुमारे सत्यश्रियंमन्यं लक्ष्मीतुल्यमात्मानममन्यमानं सत्त्रीमन्यतामप्यास्तामश्रियंमन्यतां
१९सी प्राविप्रयं.
१५सी गुस्व. २५ सी डी 'ष वि. १सी कवये'. ४ ए सी 'न. ५सी श्रियम'.