________________
[है० २.२.५. द्वितीयः सर्गः।
१९१ तिबोध" [५] हस्खादिनाणिकर्ता णो कर्म ॥ गत्यर्थादीनामिति किम् । तेजोभिः
नापीपचत् ॥ नपत्यादिवर्जनं किम् ॥ श्ववृन्दैश्चमरीरानाययन् । चित्रकायैरेणी: मादयति । श्ववृन्दैवमरीरादयते । दूतैस्तं मा हायर्य । दूतस्तं मा शब्दायय । चित्रकायैरेणीराकन्दपन् ।
"भहिसायाम्" [५] इत्यत्र हिंसायामेवेति नियमोहिंसायामणिकर्तुः कर्मसंज्ञाप्रतिषेधफल एवेत्यस्य॑ सूत्रस्य जगताप्यभक्ष्यं भक्षयन्तमिति कर्मव्यावृत्त्युदाहरणमेव दर्शितम् ॥
शारीर्द्विपान्याहय । इत्यत्र "वहेः प्रवेयः" [७] इत्यणिकर्ता प्रवेयो णौ कर्म ॥ प्रवेय इति किम् । दण्डनेत्राज्ञां वाहय ॥
ननु यदि पाहारिमहापन्याय्यभक्ष्यभक्षणाद्यन्याये जनमपि प्रवर्तयति तदा तस्यैव दोषो नास्माकमिति राजा मा वोचदित्याह ।। विहारयेयो जनतां कुवर्त्म विहारयेन्मृत्युपथं हि तेन । अहारयंस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ ८८॥ ८८. यः कोपि जनतां जनौघं कुवान्यायमार्ग विहारयेद्गमयेतेन की हि स्फुटमीश: समर्थो मृत्युपथं मरणं विहारयेन्मृत्युपथं विहरन्तं तं प्रयुजीत गमयितुमर्हतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति। किलेल्याप्तवादे । आप्ता एवं वदन्ति । यो जनतां कुवम विहारयेत्तं नरं दण्डं निग्रहमहारयन्नप्रापयत्रीशः समर्थस्तस्य जनतां कुवम विहारयि. तुरघेन पापेन का स्वमात्मीयं धर्म हारयेच्चोरयेत् । एतेन यदि त्व
१ एफ बोधाहाराथेत्या'. २ सी डीम् । चम'. ३ एफ यत् । चि. ४ ए य । चि. ५ एफणीरक्र. ६ सी डी °स्य ज. ७ वी वाहेत्य. ८ एफ °म् । ने. ९एफ हान्या. १० एफ रयन्म. ११ सी डी एफ णदृढ'. १२ सी डी आप्त एवं वदति. १३ पफ येद्गमये. १४ सी डी येत् वार'. एफ 'येत् ए.