SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ [है० २.२.५. द्वितीयः सर्गः। १९१ तिबोध" [५] हस्खादिनाणिकर्ता णो कर्म ॥ गत्यर्थादीनामिति किम् । तेजोभिः नापीपचत् ॥ नपत्यादिवर्जनं किम् ॥ श्ववृन्दैश्चमरीरानाययन् । चित्रकायैरेणी: मादयति । श्ववृन्दैवमरीरादयते । दूतैस्तं मा हायर्य । दूतस्तं मा शब्दायय । चित्रकायैरेणीराकन्दपन् । "भहिसायाम्" [५] इत्यत्र हिंसायामेवेति नियमोहिंसायामणिकर्तुः कर्मसंज्ञाप्रतिषेधफल एवेत्यस्य॑ सूत्रस्य जगताप्यभक्ष्यं भक्षयन्तमिति कर्मव्यावृत्त्युदाहरणमेव दर्शितम् ॥ शारीर्द्विपान्याहय । इत्यत्र "वहेः प्रवेयः" [७] इत्यणिकर्ता प्रवेयो णौ कर्म ॥ प्रवेय इति किम् । दण्डनेत्राज्ञां वाहय ॥ ननु यदि पाहारिमहापन्याय्यभक्ष्यभक्षणाद्यन्याये जनमपि प्रवर्तयति तदा तस्यैव दोषो नास्माकमिति राजा मा वोचदित्याह ।। विहारयेयो जनतां कुवर्त्म विहारयेन्मृत्युपथं हि तेन । अहारयंस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ ८८॥ ८८. यः कोपि जनतां जनौघं कुवान्यायमार्ग विहारयेद्गमयेतेन की हि स्फुटमीश: समर्थो मृत्युपथं मरणं विहारयेन्मृत्युपथं विहरन्तं तं प्रयुजीत गमयितुमर्हतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति। किलेल्याप्तवादे । आप्ता एवं वदन्ति । यो जनतां कुवम विहारयेत्तं नरं दण्डं निग्रहमहारयन्नप्रापयत्रीशः समर्थस्तस्य जनतां कुवम विहारयि. तुरघेन पापेन का स्वमात्मीयं धर्म हारयेच्चोरयेत् । एतेन यदि त्व १ एफ बोधाहाराथेत्या'. २ सी डीम् । चम'. ३ एफ यत् । चि. ४ ए य । चि. ५ एफणीरक्र. ६ सी डी °स्य ज. ७ वी वाहेत्य. ८ एफ °म् । ने. ९एफ हान्या. १० एफ रयन्म. ११ सी डी एफ णदृढ'. १२ सी डी आप्त एवं वदति. १३ पफ येद्गमये. १४ सी डी येत् वार'. एफ 'येत् ए.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy