________________
२१८
न्याश्रयमहाकाव्ये
[ मूलराजः ]
यावी बकस्तिमीन्मत्स्याननुलक्ष्यीकृत्य वप्रे नद्यादितटेस्थात् । कीदृक्सन् । अक्ष्णा काणस्तिमिग्रहणायाधोबद्धदृक्त्वेन संकोचितैकाक्षत्वात्काण इव भवन्नित्यर्थः । तथा पदा पादेन खखो मायित्वात्तिमिविश्वासनाय स्वोडषन्मन्दं मन्दं गच्छंश्चेत्यर्थः । युक्तं चैतत् । यतः खलाः प्रायेण बाहुल्येन मायिनः स्युः । बकश्च जात्योप्रत्वात्खलः । शरदि ह्यनगावे स्वच्छे च जले सुखेन दृश्यांस्तिमीने प्रहीतुं बका नद्यादितटेषु विचरन्ति ॥
गोत्रेण पुष्करावर्त किं त्वया गर्जितैः कृतम् । विद्युतालं भवत्वद्भिर्हसा ऊचुविदं घनम् ॥ १६ ॥
१६. हंसा घनं मेघमिदं न्वेतदिवोचुः । यथा गोत्रेण संतानेन ह पुष्करावर्त पुष्करावर्तगोत्र मेघ स्वसमयाभावेन निष्फलत्वात्त्वया
3
1
किम् । किमिति प्रतिषेधेव्ययम् । एवं कृतमलं भवत्वित्येतेपि । कृतमित्यकारान्तोनव्ययोपि । त्वया तव गर्जितैर्विद्युताद्भिर्जलैश्च सृतमित्यर्थः । शरदि हि हंसाः कलं शब्दायन्ते तत्प्रतिकूला घनगर्जितादयश्च स्तोकं स्तोकं प्रादुर्भवन्तीत्येवमाशङ्का ॥
अक्ष्णा काणः । पदा खञ्जः । प्रकृत्या शठः । प्रायेण मायिनः । गोत्रेण पुष्करावर्त । जात्योप्रः । इत्यत्र “यद्भेदैस्तद्वदाख्या" [ ४६ ] इति तृतीया ॥ प्रायेण मायिन इत्यत्र प्रायशब्दो बाहुल्यवचनस्तस्य च मेदो मायित्वं यथक्ष्णः काणत्वं मायित्वेन च बाहुल्यवतां खेलानामाख्या । यथा काणत्वेन काणाक्षियुक्तस्य नरस्याख्येति तद्वदाख्यावाचिनः प्रौयान्तृतीया ॥
३ एफ निःफल. ४ सी डी सी न्ते नात्प्र'. डी 'न्ते तान्प्रति '. ९ डी एफू थाणा का . णाक्षयु. १३ एफ् प्रायस्तृ.
१० बी
१ बी न् गृही'. २ सी स्वस्वस किमपि . ५ सी डी कृत्यमि ६ ए न्ते न त ७ ए सी डी के प्रा. ८ ए शङ्काः ॥ खलना'. ११ एफू 'त्वे का ं. १२ एफ्