SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये पञ्चमः सर्गः । शैलमस्थमहित्रातरेवतीमित्र भूभुजाम् । सैन्येभूत्तस्य पुंनाव्यनान्दीर्य ध्वनद्धनुः ॥ १ ॥ १. तस्य मूलराजस्य सैन्ये । शिलानां प्रस्थमिव शिलप्रस्थं नाम पुरं तत्र भवः शैलप्रस्थ: । महीं त्रासीष्टासौ “तिकृतौ नान्नि” [५.१.७१] इति के महित्रातो नाम । रेवती मित्रमस्य रेवतीमित्रो नाम । पदत्रयद्वन्द्वे ते ये भूभुजो मूलराजनृपास्तेषां ध्वनेज्याकर्षवशाच्छब्दायमानं धनुरभूत् । कीदृक् । नान्दी पूर्वरङ्गाङ्गं द्वादशतूर्याणां निर्घोषः । तानि चेमानि । भम्भा-मुकुन्द-मद्दल-कडम्ब-झलरि - हुडुक - कंसाला । काहल - 1 3- तिलिमा सो वंसो पैणवो य बारसमो ॥ सूर्य तूरम् । नान्दी च तत्तूर्य च नान्दीतूर्यम् । पुंसां पौरुषोपेतानां महावीराणां नाट्याय नृत्ताय नान्दीतूर्यमिव । महाभटा हि धनुर्ध्वनिश्रवणैर्नृत्यन्तीव ॥ मित्रे रेवतिमित्रस्य रणायोत्तस्थतुस्तदा । गङ्गाद्वारपती गङ्गमहगङ्गामहानुजौ ॥ २ ॥ २. तदा गङ्गमहगङ्गामहानुजौ गङ्गमहाख्यस्तलघुभ्राता च मूलराजनृपौ रणायोत्तस्थतुः । किंभूतौ । गङ्गाद्वारपनी गङ्गाया द्वारं यत्र गङ्गा १ बी "स्य". २ ए सी 'नर्ज्याक ३ बी 'डक'. ४ ए पणमो य वा सम्मे । सी पणेमा य वा सम्मे ।. ५ डी को दुबालस. ७ ए सी नादीतू.. ८ सी नाम. ६ ए सी नादीतू
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy