________________
[है० ३.२.३२. ]
षष्ठः सर्गः ।
४६१ सोहर्यं धरति यः सः । अत्यौन्नत्यगुणेन पश्यत एव लोकस्य चित्तानि हरन्नित्यर्थः । अत एवातिवाचोयुक्तिर्वाचोयुक्तिमतिक्रान्तो वर्णयितुमशक्य इत्यर्थः ॥ अथ चैष शैलोन्नतो महेभः कुलक्षणत्वादमहायानुत्सवायामाङ्गलिक्यायेभोमहेभः प्रेषितः । कीदृक् । कुलक्षणत्वेन सर्वस्वविनाशकत्वाद्धृदः स्वमिचित्तस्य शून्यत्वापादनेन पाश्यतोहर्यधरोत एवातिवाचोयुक्तिरवर्णनीय इत्यर्थः । अयमप्यर्थो गजलक्षणज्ञत्वाद्वेत्रिणा लेषोच्योक्तः ॥
अध्ववर्ति । काम्पील्यसिद्धः । तटस्थः । अत्र " नेन्" [२९] इत्यादिना सप्तम्या [न ?] लुग्निषेधः ॥
:
चौरस्य कुलम् । अत्र "बैश्याः क्षेपे" [३०] इति षछ्यलुप् ॥ क्षेप इति किम् । स्वदाज्ञया ॥
दास्याः पुत्रान् दासीपुत्रत् । इत्यत्र “पुत्रे वा" [३१] इति वा पछ्यलुर्षु ॥ पाश्यतोहर्य । वाचोयुक्तिः । दिशोदण्ड । अत्र "पश्यद्” [३२] इत्यादिना षष्ठयलुं ॥
तदेवाह । दिशन्दशाथ द्विरदं तमामुष्य पुत्रिकां भूमिपतिर्बुभुत्सुः । कुमारमालोकत सोपि नत्वामुष्यायणः प्राञ्जलिरेवमूचे ॥ २८ ॥
२८. अथ वेत्रिणा स्तुतिनिन्दारूपश्लेषोच्या गजस्य दुर्लक्षणतासूचनान्तरं भूमिपतिः कुमारमालोकत । कीदृक्सन् । आमुष्यपुत्रिकाममुष्यपुत्रस्य भावं "चोरादेः” [७.१.७३.] इत्यकञ् । अमुष्य भद्रस्य म
I
१ ए सी डी स्वादिचि २ ए सी कापील्य. ३ ए सी डी 'भः ॥ चोर". ४ बी " षष्ठया क्षे.. ५ सी दा... सी .. ६ बीप् । पश्य. सी डी दण्डे । म ८ बी प् ॥ २७ ॥ दि. ९ ए सी डी
७ ए बी मा