________________
६१८ व्याश्रयमहाकाव्ये
[ भीमराजः] नु शश्रन्थिय । जग्रन्थिय । ददम्भिय । इत्येव स्यात् ॥ अन्यस्त्ववित्परोक्षासेट. बोनिस्यमेत्वमिच्छति नलोपं त्ववित्परोक्षायामेव । तेन श्रेथुः । ग्रेधुः । देभुः ॥ नलोपाभावेपि । श्रेन्थिय । प्रेन्थिय । देम्भिय । इत्येवेच्छति ॥ __शशसतुः । शशसिथ । दददाते । ववर्णतुः । ववणिय । शशरतुः। उचिचयिथ । इत्यत्र "न शंस" [३०] इत्यादिना नैत् ॥ देहि चाच्छलमथो अवधेहि श्रूयतां व्यधित सिन्धुपतिर्यत् । दिग्य इष्टसुरकोशमपीप्यत्त्वजिघांसुसुभटान्प्रजिघाय ॥ ५३॥
५३. हे राजनच्छलं छलस्याभावं देहि वितर। यपि अत्यर्थ वितर वा । आवयोर्वदतो: स्खलितं न गणनीयमित्यर्थः । चः पूर्ववाक्यार्थापेक्षया समुच्चये । अथो अनन्तरमवधेह्यवधानं कुरु । तथा सिन्धुपतिर्यस्यधिताकृत यत्तदोनित्याभिसंबन्धात्तच्छ्यताम् । तदेवाहतुः । त्वजिघांसुसुभटांस्तव घातुकान्भटान्सिन्धुपतिदिग्ये भूरिद्रव्यादिदानेन पालितवान् । तथेष्टः समभावत्वेनाभिमतो य: सुरो मरुचण्डीशादिस्तस्य कोशं दिव्यजलमपीप्यत् । वयं भीमं हनिष्याम एवेति तद्व. चसि स्वप्रत्ययोत्पादनायेष्टदेवतां संस्नप्य तान्नानजलं पायितवानि. त्यर्थः । तथा प्रजिघाय त्वत्पा। प्राहिणोत् ॥
१ ए धे भू. २ सी डी प्यत्त्वानि.
१बी वो नित्य'. २५ मेवे । ते. ३ डी । '. ४ सीप । अन्धि०. ५ सी ।दम्मि'. ६ ए इत्यवे'. ७ ए णतु । व. ८ ए
तु । उ. ९एई यश. १० ए स्खललि. ११ सी डी वाच्छू. १२ सीडी देवोतुः. ११ ए बिषासुः सुम. १४ ए 'दित्ये भू. १५ सीख को.