________________
६२२ व्याश्रयमहाकाव्ये
[ भीमराजः ] भभ्यचिच्छिषति । इत्यत्र “व्यञ्जनस्य" [ ४४ ] इत्यादिना पूर्वस्य व्यअनस्यानादेर्लुक् ॥ तिष्ठेवं । इत्यत्र “अघोषे शिटः" [४५] इति शिटो लुक् ॥ छोपकार । झुहुन्वे । अत्र "कडन" [ ४६ ] इति चौ ॥ चोकबीपि किमु चीनपते कोक्यसे किमिति बर्बरराज । कोकबीपि किमु तेजनृपेत्थं वावदीति नृपतीनुवतोसौ ॥ ५८ ।।
५८. यदा नृपास्तं प्रसादनाय स्तुवन्ति तदासौ लक्ष्म्यादिमदेनावहेलया रे चीनबर्बरतेजदेशाधिपाः किमिति पूर्वारुथेति निर्भर्त्सयतीत्यर्थः । वृत्तद्वयेनामुनास्यानेके नृपा दासभूताः सन्तीति दुःसाध्यत्वोक्तिः ॥ बेभिदीति स जहेति बनीवश्चीति भेद्यपरिहेयसमर्थान् । जात्वनाकुलमतिर्न सनीखंसीति चोन्नतमनोरयशैलात् ॥ ५९ ॥
५९. स सिन्धुपतिर्भेद्यपरिहेयसमर्थान् भेद्यानुपजापानिपान्बेभिदीत्युभयवेतननरव्यापारणादिनात्यर्थमुपजपति । तथा परिहेयान्महादुर्गाद्याश्रितत्वेन बैह्वायाससाध्यत्वात्साधनेप्यल्पफलत्वात्परित्याज्यानृपाचहेत्यत्ययं त्यजति । तथा समर्थानधिकबलानृपान्वनीववीति कुटिलं याति । अन्यदिगभिमुखं यात्राकरणेन समर्थान्विश्वास्य तेष्वज्ञायमानश्छलेन पततीत्यर्थः । अत एव शत्रुभयाभावा१९पी नीसंत्रीति.
१डी सियति. २डी क न ॥. ३६ व । टिष्टेव. ४ सी के शटः. ५ टीमुक u. ६ ए चगै॥. ७५ कु. ८बी वहया. ९ बी पत्वा'. १. एलाबार ११५ पाम्बनी. १२ वी नच्छले . सी डी नसले'.