________________
[है. १.४.६७.]
प्रथमः सर्गः।
१२३
__ २००. अस्मिवृपे रणारम्भिणि सति रिपुनृपाः सक्नोरुणा हेतुनायुर्जग्मुः । नेशुरित्यर्थः । कीदृशेन । पथि मार्गे खेत्तृणा खिद्यमानेन श्रमांवितेन । एतेनैषां पूर्व कदाचिदपि न रणे भङ्ग इति सूचितम् । यदि पूर्वमपि रणेमी भमाः स्युस्तदाभ्यासेन श्रमजयादेषां सक्थि नो खिद्येत । तथा दनोस्भश्च मधुनो माक्षिकस्याम्बूनां चान्तरं विशेषं न जानते स्म । यतोभूतपूर्वपराभवोत्पत्त्यास्रमोका बाष्पमोचनशीलेनाक्ष्णा दृष्टयोपलक्षिता रोदैनाजलाविलामा इत्यर्थः । तथा पर्याकुला भयेनोद्धान्ताः । ये पूर्व रणे कदापि न भग्ना न रुदिता न च भीतास्तेप्यस्मिन् रणारम्भिणि सति भमा रुदिता भीताश्चेत्यर्थः । ततश्च तेषां रिपुनृपाणां सुमहांसि शोभनतेजस्कान्यत एव सुशिक्षितत्वाच्च सुष्टु वलान्ति गतिविशेपान् कुर्वन्ति लिपि सुवल्यश्वीयान्यश्वसमूहाः प्रहारैर्जर्जराङ्गतयावलि गतिविशेषरहितानि क्षणाच्छीघ्रमलमत्यर्थमभवन् । तथा सुमहांसि दन्तिकुलानि गजौघा अतिशयेनोर्जयन्ति किपि अत्यूर्थि । अतिबलिष्ठान्यर्जि बलरहितान्यभवन् ।
अनमोक्राक्ष्णा । खेतृणा । सभा.। इत्यत्र "वान्यत" [२] इत्यादिना घा पुंस्त्वम् ॥
दनः । अस्मः । सक्मा । अक्ष्णा । इत्यत्र “दध्यस्थि" [६३] इत्यादिनान्तस्यान् ॥
मधुनः । इत्यत्र "अनामस्वरे नोन्तः" [१४] इति नोन्तः ॥ अनामिति किम् । अम्बूनाम् ॥
अश्वीयानि । इत्यत्र "स्वराच्छौ" [६५] इति नोन्तः ॥ सुमहासि । इत्यत्र "धुटां प्राई" [१६] इति नोन्तः ॥ अस्यूमि अनूर्जि । सुवलि अवलिन। इत्यत्र "र्लो वा"[३५] इति वा नोन्तः। शार्दूलविक्रीडितं छन्दः॥
१ सी डी माश्रिते. २ एफ त्याश्रमो'. ३ एफ °दनजला. ४ सी अमुमो'. एफ अश्रुमो . ५ ए °ना पुं. ६ सी डी क् नो'.७ डी एफ ति नो.