________________
[० २.१.१५२. ]
षष्ठः सर्गः ।
५११
त्यादृश्यनन्यादृशि तादृशस्तांस्त्यादृक्षबुद्धिः सचिवानिहार्थे । स त्यादृशा ज्योतिषिकान् गुरूंश्च तारक्षमत्रान्नृप आजुहाव ॥ १०४॥
१०४. स नृपस्त्यादृशि बृहत्तमत्वेन प्रसिद्धेनन्यादृशि सर्वोत्तमत्वेन निरुपम इहास्मिन्नर्थे पुत्रस्य राज्यन्यसनरूपे कार्ये विषये सचिवानाजुहाव । किंभूतान् । तान् महाबुद्ध्यादिमेत्रिगुणैः सर्वत्र प्रसिद्धानत एव तादृशस्तादृकार्ये प्रष्टव्यान् । तथा त्यादृशांखिकालवे तृत्वादिदैवज्ञगुणैः सर्वत्र प्रसिद्धान् ज्योतिषिकान् ज्योतिर्विदो राज्याभिषेकशुभमपृच्छार्थमाजुहाव । तथा तादृक्षा महाप्रभावत्वादिना प्रसिद्धा मन्त्रा येषां तान् गुरुच पुरोहितांश्च राज्याभिषेकमङ्गलकर्माद्यर्थमाजुहाव । यद्वा । तादृशमत्रांस्तदर्थानुसारि पर्यालोचान् गुरूंश्च पूज्यान् कुलमहत्तरांश्चाजुहाव । यतः कीदृक् । यादृक्षा पुत्रराज्याभिषेककरणविषया बुद्धिर्यस्य सः ॥
सदृक् । सदृशम् । सदृक्षम् । अत्र " ग्टशक्षे” [१५१] इति समानस्य सः॥ अनन्यादृशि । अनन्यादृशे । अन्यादृक्षम् | त्यादृशि । त्यादृशान् | त्याक्ष । खादृशः । तादृशानाम् । तादृक्ष । इत्यत्र “अन्य” [१५२] इत्यादिना भात् ॥ कीदृक्ष ईदृक्ष इनः शशीटकीटक भौमादय ईदृशाथ ।
स्युः कीदृशाः पृष्टवतीति राज्ञि विमृश्य ते साध्ववदन्नमूँडा ॥ १०५ ॥
१०५. ते मनिज्योतिषिकगुरवो विमृश्य पर्यालोच्यामूङ्गा मोहमगत्वा सम्यग्ज्ञात्वेत्यर्थः । साध्ववदन् । राज्याहयं कुमार इति म
१ ए सी डी ता. १ प सी डी गुरुंग, ३ ए मूद्रा ॥
१ एसी 'शिबति'. डी 'शि मह २ ए सी डी मंत्र. १ एसी डी गुरुच. ४ बी वृक्षेति. ५ ए सी डी 'वृक्षः । लाइ. ६ ए सी डी
म एसी 'बृश्य: प.