SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२० ब्याश्रयमहाकाव्ये [मूबराका इमा गाव इमे वत्सा इमेश्वा रुरवो रयात् । यान्त्वित्यस्य ग्रह जल्पलतोयाघावत कुघा ॥ १०५॥ १०५. अथ लम: क्रुधा मूलगजं प्रत्यधावत । कीटक्सन् । मेहातिरेकाजल्पन् । किमित्याह । अस्य प्राहारेगह बन्ध मति रयाच्छीघं यान्त्वंपगच्छन्तु । क क इत्याह । गावश्च खियो गावश्च पुरुषा इमा गावो धेनुवृषास्तथों वत्माश्चमे वत्साश्चेमा इमे वत्सास्तथाश्वाश्म अश्वाश्चेमा इमेश्वास्तथा करवंश्च मृगभेदाश्चम रुग्वश्च {गीभेदाश्चेमा इमे रुरवश्च । प्राहारिग्रहे गवादिभिर्मे न किंचित्प्रयोजनमित्यर्थ इति ॥ हमा गावः । इत्यत्र “प्राम्या" [१२०] इत्यादिना मीशेषः ॥ प्राम्येति किम् । मारण्यानां मा भूत् । इमे लवः ॥ शिशुम्रहणं किम् । इमे वत्साः । द्विशफेति किम् । इमेवाः ॥ वासोङ्गरागं मालां च बिभ्रत्सितानि तत्सितम् । दृवानो दन्तकोन्त्यैन्य चौलुक्यमिनि सोभ्यधात् ।।१०६॥ १०६. स लभश्चौलुक्यमेत्यागन्यति वक्ष्यमाणमभ्यधादवोचत् । कीहक्सन । सितं च सितश्च सिता च सितानि श्वेतानि वासो वस्त्रमङ्गरागमङ्गविलपनं मालां च पुष्पसजं च विभ्रत् । तथा दन्तकान्त्या कृत्वा सितं श्वेतानि तत्तानि वासोगरागं मालां च हुवानः श्वेतत्वाधिक्यादाच्छादयन् ॥ १ ए सी शोधाताव, डी क्षोधावत तत्क्रुषा li. २ ए सी कान्तत्य. पसी ति यर'. ३ डी यान्तु ग'. ३ ए सीत्व ग. ४ ए सी या स्सा. ५डी वशेमे मृगाः ६ एसी मृ...गी. एसी हवागा. ८बी मे मन्बाः ॥. ९सी च मिवा. १० ए टी "नि व. ११ ए सी माला च एम. १२ ए सी विमत.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy