________________
[०२.१.१२६. ]
पञ्चमः सर्गः ।
द्विरिवोत्पत्योत्प्लुत्य यथा मैनांक: सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्गजाद्भूमौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ प्राहारेः श्वश्रूश्वशुरौ यत्र तद्यथा स्यात् ॥
चक्षुरेयोः श्रभ्रूश्वरम् । इत्यत्र “श्वशुरः श्वभूम्यां वा" [१२३] इति वा र्श्वशुरस्य शेषः ॥
गाग्र्यौ वात्स्यौ तुष्टवतुरिन्द्रौ च ब्राह्मणाविव । इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं बलावित्र ।। १०४ ॥
I
१०४. इन्द्रेन्द्राण्यो रिपौ प्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । कौ कावित्याह । गार्ग्यश्च गार्ग्यायणश्च गार्ग्य वात्सी च वात्स्यायनच वात्स्यौ । तथेन्द्रौ चेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टि - न्याविवेत्यर्थः ॥
गाग्यौ । इत्यत्र “वृद्धो यूना" [१२४] इत्यादिना वृद्धशेषः ॥
वात्स्यौ । इत्यत्र “स्त्री पुंवच” [ १२५] इति वृद्ध स्त्रियाः शेषः । पुंवच्चेयं
1
स्यात् ॥
४१९
ब्राह्मणौ । इत्यत्र “पुरुषः खिया" [ १२६ ] इति पुरुषशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थभेदः । अन्ये तु तन्मात्रभेदीदधिके प्रकृतिभेद एवैकशेषं नेच्छन्ति । अर्थभेदे त्विष्ठन्त्येव । इन्द्रौ ॥
१ ए सी 'नाकस . 'श्वसुर . ५ बी श्रसुरः. किंव बा. डी किंच मा. ११ डी 'दाधि
३ श्री श्वसुर
७ ए सी मूलं रा 'शेषं पुं. १० ए सी
२ ए सी डी 'श्वसुरैरौ ६ बी सुर
९ ए सी
४ प सी.
८ ए सी
त्र