SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४३४ व्याश्रयमहाकाव्ये [मूलराजः] स्वात्सर्वादिसंख्ययोः संल्याया एवं पूर्वनिपातः । म्यन्याः ॥ उभयोस्तु सर्वा. दिवे स्पर्धे परस्य पूर्वनिपातः । धन्याः ॥ कृत्तामुलीकम् । इत्यत्र "काः" [१५१] इति कान्तस्य प्राग्निपातः ॥ कान्तस्य विशेषणत्वात्पूर्वेण सिध्यति विशेष्याथं तु वचनम् । अङ्गुल्यां कृत्तमनेन कृत्ताहुलीकम् । स्पर्धे परत्वार्थ छ । कृतोपरिपुनिग्रहे ॥ बहुवचनं व्याप्त्यर्थम् । तेन कृतप्रिये । इत्यत्र परेणापि स्पर्षे कान्तस्यैव प्रानिपातः ॥ जाति । पाणिगृहीतीभिः गृहीतपाणिभिः ॥ काल । अजन्मजातैः जातजन्मभिः ॥ सुखादि । सुखयातान् यातसुखान् । दुःखहीनः हीनदुःखान् इत्यत्र "जाति" [१५२] इत्यादिना जात्यादेर्वा प्रामिपातः ॥ प्रजया पुत्रजातो नु तेजोम्यग्याहितोथ सः। प्रभासं जातपुत्रैर्वगात्मीतैराहितामिभिः ॥ १३२ ॥ १३२. अथ स मूलराजो जातपुत्रैर्नृत्पन्नतनयैरिव प्रीतैर्दैत्यवधातुष्टैराहितामिभिरमिहोत्रिभिर्द्विजैः सह प्रभासं तीर्थमगात् । कीदृक् । प्रजया कृत्वा जातः पुत्रो येन(यस्य ?) स पुत्रजातो नु प्रजां पुत्रमिव पश्यन्नित्यर्थः । तथा तेजोनिना प्रतापवहिना कृत्वाहितः प्रज्वालिवोमिर्येन सोम्याहितोमिचित्तुल्यो जाज्वलत्प्रताप इत्यर्थः ।। माहितानिमिः भन्याहितः । जातपुत्रैः पुत्रजातः। इत्यत्र "भाहिताम्यादिषु" [१५३] इति कान्तस्य वा प्रामिपातः । १ डी र तान्त. २ बी वेणापि सि'. ३ बी ल । भाज'. ४ ए त्रैरुत्प'. सी कवृत्प'. ५ ए सी डी मिचत्तु. ६ए प्राहि. ७ ए सी डी मिः माझ्या.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy