SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २५६ व्याश्रयमहाकाव्ये [मूलराजः] me जगुः ॥ दरं राज्ञोपठन् मूता विमः सर्वोन्तिकेन तु । अन्तिकाद्गुरुराशास्त गायनाश्चान्तिकं जगुः ॥ ७८॥ ७८. राज्ञो नृपस्य नृपाद्वा दूरं सूता भटा अपठन् । विप्रस्तु ब्राह्मणजातिः पुनः सर्वोपि राझोन्तिके वेदमपठत् । गुरुः पुरोहितजातिः सर्वोपि राझोन्तिकात्समीप आशास्ताशिषं दत्तवान् । कृत्यविधिमकथयद्वा । गायनाश्च राझोन्तिकं निकटे जगुः ।। यो हेतुः । य हेतुम् । येन हेतुना । यसै अर्थाय । यतो हेतोः । यस्य हेतोः । तत्र हेतौ । इत्यत्र “सर्वादेः सर्वाः" [११९] इति सर्वा विमतयः ॥ दूरेण राज्ञः । दूराच्छ्रेयसाम् । दूरे लोकस्य । दूरं राज्ञः ॥ अन्तिकार्य । राज्ञोन्तिकेन । राज्ञोन्तिकात् । लोकस्यान्तिके । राज्ञोन्तिकम् । इत्यत्र "बस. स्वारा" [१२०] इत्यादिना टा-सि-डि-अम्प्रत्ययाः ॥ विप्रः सर्वः सूताः । सर्वो गुरुः गायनाः । इत्यत्र "जाति" [१२१] इत्यादिनकोर्यों बहुवद्वा ॥ स्थास्यावः सुखमद्यावां भास्यामोद्य वयं श्रिया । इति तूर्यमतिरवैल्पतः स्मेव रोदसी ॥ ७९ ॥ ७९. सूर्यप्रतिरवैर्यात्रामाङ्गलिक्यविधापनाय सिंहासनमध्यासीने राझि विशेषतो वाद्यमानानां नान्दीतूर्याणां व्योमादौ प्रतिशब्दितैः कृत्वा रोदसी जल्पतः स्मेव । किमित्याह । अद्य संप्रत्यस्मदुपप्लाविदैत्यानामुच्छेत्स्यमानत्वादावां सुखं स्थास्यावोत एवाद्य वयमावां श्रिया भास्यामः ॥ __ ? सी रुताशा. १ सी डी ठत् । वि. २ बी एफ न्तिके नि'. ३ सी डी तोः । त'. ४ एफ न्तिके । इ. ५ एफ सत्त्वेत्या. ६ ए नां दीतू'. ७ ए सीव ज' ८ एबीसीडी एफ माणत्वा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy