________________
[है• ३.४.१५.]
सप्तमः सर्गः
५५९
ब्रुवं गृणतीः । भृशं शोभमानाः । भृशं रोचमानः । अत्र "न गृणा" [१३] इत्यादिना न यह ॥
तत्र बोभूयमानश्रीर्वोभुवच्छ्रीषु राजसु । कुर्वन्मण्डपपोपूयो सोध्यास्तोचितमासनम् ॥ ९० ॥ ९०. स दुर्लभस्तत्र स्वयंवरमण्डप उचितं स्वयोग्यमासनमध्यास्त । कीहक्सन् । बो वत्यरुचौ नवनवभङ्गीरचनया पुनः पुनर्भवन्ती श्रीर्वेषाभरणमण्डनादिता शोभा येषां तेषु राजसु मध्ये बोभूयमानोत्कृष्टीभवन्ती श्रीर्वेषादिसंपद्यस्य सोत एव मण्डपपोपूयां स्वयंवरमण्डपपावित्र्यं कुर्वन् ।
बोभूयमान । बोभुवत् । इत्यत्र "बहुलं लुप्" [१५] इति यो बहुलं लुप् ॥ बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन चिन्न स्यात् । पोयाम् ॥
पोपुवैस्तैः स योयूयः क्षमापैर्वरणमण्डपः ।
नाटयनिखिलार्कस्याचोरयनभसः श्रियम् ॥ ९१॥ ९१. पोपुवैः सश्रीकत्वेन पवित्रकैस्तैः प्रसिद्धैः क्ष्मापैर्योयूयोत्यर्थ संयुक्तीभवन्सन्स प्रसिद्धो वरणमण्डपः स्वयंवरमण्डपो नभसः श्रियमचोरयत् । किंभूतस्य । नाटयन्तो विजृम्भमाणा निखिला द्वादशाको यत्र तस्य द्वादशार्कभामुरादपि न्योनोनेकराजमार्तण्डैर्वरणमण्डपोत्यन्तं सश्रीकोभूदित्यर्थः ।। पोपुवैः । मन्त्र "मचि" [५] इति पो लुप् ॥
१५ पोपवै.
१टी मानाः ।. २ डी भुवन्स'. ३ एरणं म. ४५ वी डी 'तो'. ५ सी डी vडपेपो'. ६५ ॥ भू. एण्डपं स्व.