________________
७३० व्याश्रयमहाकाव्ये
[कर्णराजः न पटुं दक्षमाख्यत्किं त्वपपटत्पटुमाख्यत् । तथा तेमादिशश्च । कथमित्याह । नागी गजा मा जहलन् हलिं महेंद्धलं मा ग्रहीपुस्ततो मा चकलन मा मिथः कलिं ग्रहीपुस्तस्मादच्छ नागान्तिके याहीति ।। ___ मा श्वयीत् । अजागरीः । मा शसीत् । अक्षणीः । मा प्रहीत् । अस्यमीः । अहयीः । अकखीः । इत्यत्र "न वि” [ ४९] इत्यादिना वृद्धिर्न ॥ वकारान्तस्यापि प्रतिषेधमिच्छत्यन्यः । अमवीत् ॥ अभाजि । भाजयन् । इत्यत्र "णिति" [ ५० ] इति वृद्धिः ॥
अनायि । इत्यत्र "नामिनः" [५१ ] इत्यादिना वृद्धिः ॥ कलिहलिवर्ज. नाबानोपि । तेन अपीपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे चासमानलोपित्वात्सबनावः सिद्धः ॥ कलिहलिवर्जनं किम् । मा चकलन् । मा जहलन् ॥ अन्ये तु नानो वृद्धिमनिछन्तोन्त्यस्वरस्योकारखैव णिचि लोपमिच्छन्तः समानलोपित्वासन्वनावप्रतिषेधेपपटदित्याहुः ॥
अनागारि यथा मार्गे जजागार तथा स ना । शतं दायीव दायार्थे यावनादाय्युप
दायाव दायाथ यावनादाय्युपायनम् ॥ १३०॥ १३०. यावदुपायनं रत्नादिढौकनं तेन नादायि कर्णाय न दत्तं तावत्तेन यथा मार्गेजागायुपायनरक्षार्थमुद्यतं तथा तत्रावासेपि स ना जयकेशिनरो जजागार । यथा शतं द्रम्मादिशतं दायी दास्यन्नधमगो दायार्थे दानं दायो योर्थः कार्य तस्मिन् शैतदानविषये जागर्ति ॥ १९ तवा स. २ ए सी डी दाव्युपा . बी दाथुपा.
१९ 'माक्षत्कि त्वपट' २ ए तमदिशश्च । क'. ३ ई गा राजा. ४६ हदलं. ५१ नागा'. ६ ए नागीन्ति'. ७ ई 'ति ॥ नाव. ८बी शशीत् . ९ डी भक्षीणः । मा. १० डी. नं किम्. ११ ईनाम्रो' १२५ वन्त्यिस्व १३ ए 'लत् । मा. १४५ त्योन्त्य . १५ए य ६. १६ ए पिना. १७ डी शते दा.