SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ [है० ४.३.३०.] नवमः सर्गः। ७२३ श्चित्त उपित्वा स्थित्वा तथास्त्रं शरं कुपित्वा पूर्व न्यस्तं निष्कृष्यात एवामू मृदित्वा पीडयित्वेति ।। मुपित्वेव मुमुषिपुः पृष्ट्वैव च पिपृच्छिपुः । विदित्वेव विविदिपुर्गृहीत्वेव जिघृक्षकः ॥ ११७ ।। मुष्वेव च सुर्युप्मुस्तामहं रुरुदिपुर्मुहुः । आलिख्यास्मिन्निहानीयाभूवं कृतचिकीर्पितः ॥ ११८ ॥ ११७-११८. अहं कृतचिकीर्षितः कृतकृत्योभूवम् । किं कृत्वा मुहुर्वारंवारं रुरुदिपुस्तहुँःखेन रोदितुमिच्छुः संस्तां कन्यामस्मिन्पट आलिख्य तथेह त्वत्समीप आनीय यथा मुमुपिपुश्चोरयितुमिच्छुर्मुषित्वा मोष्यं चोरयित्वा यथा पिच्छिपुः प्रच्छनीयं पृष्ट्वा यथा विविदिपुर्जिज्ञासुर्विदित्वा ज्ञेयं ज्ञात्वा यथा जिघृक्षको ग्राह्यं गृहीत्वा यथा सुपुप्सुः सुस्वा कृतचिकीर्षित: स्यात् ।। असंशिशयिपुस्त्वेशं सा बुभुत्सुरवुद्ध च । तां भुत्सीष्ठाः कृपीष्ठास्तद्वैदयां यन्त्रलोत ॥ ११९ ॥ ११९. सा कन्यासंशिशयिपुः संशयितुमनिच्छनि:संशया सती त्वामेवेशं प्रियं बुभुत्सुर्ज्ञातुमिच्छर दबुद्ध च ज्ञातवती च मम भर्ता १ए पुगृही. २ ई पुत्सुस्ता . ३ ए सी "र्षित ॥ . ४ एशं ता दु. ५ ए कृतः ॥ सा. १ए निकृष्या. ई निःकृष्या'. २ ए वासू मृ'.डी वासु मृ. ३ ए कृXxxयं. ४ बी सी दुखे'. ५ ए °च्छिपु पृच्छन्नीयं. सी 'च्छिपु प्र. ६ ए विवदिपुजिज्ञा. ७ ए न्याशंसिश. ८ ई ती त्वात्वा . ९ ए भूतबुद्ध.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy