________________
७२२
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
स्यत्त्वा स्वेदमियं स्कन्त्वा मा गादिति सखीजनैः । अनास्कन्द्याभ्युपस्कद्य पयः प्रस्यन्द्य धार्यते ॥ ११४ ॥
११४. इयं कन्या स्वेदं प्रस्वेदं स्यन्त्वा क्षरित्वात एव स्कन्त्वा परिशुष्य मा गान्मा विने ( न ? ) शदित्यर्थः । इति हेतोः सखीजनैर्धार्यते जीव्यत इत्यर्थः । किं कृत्वा । अनास्कन्द्यापरिशुष्ये । स्नेहातिरेकादर्द्रहदयीभूयेत्यर्थः । अत एवाभ्युपस्कद्याभिमुख्येन समीपे गत्वा तथा पयो जलं प्रस्यन्द्य क्षरित्वा ॥
प्रस्यद्यालं पयः सख्यो गुधित्वालं जलाईया | क्षुधित्वालं क्लिशित्वालमुदित्वा सेति मूर्छति ।। ११५ ।
११५. सा कन्या मूर्छति । किं कृत्वा । उदित्वोक्त्वा । किमित्याह । हे सख्यः पयः प्रस्यद्यालं जलवा (स्रा) वर्णन सृतं तथा जलार्द्रया छिनवाससा करणेन गुधित्वालं परिवेष्टनेन सृतं तथा क्षुधित्वा बुभुक्षयालं तथा विशित्वा युष्मत्क्लेशेनालमिति ॥
हृयुषित्वा कुषित्वात्रं मृदित्वों क गच्छसि ।
अमृडित्वां रुदित्वेति सख्योस्याश्रुकुशुः स्मरम् ॥ ११६ ॥
११६. अमृडित्वासुखं कृत्वा रुदित्वा चास्याः सख्यः स्मरं चुकुशुः । कथमित्याहं । रे स्मरे कत्वं गच्छसि । किं कृत्वा हयस्था
I
1
१ डी वायुं क. २ वा कचित्वेति संख्यास्या'.
१ डी
। मेा. २ बी 'दाद्रह'. पेन म. ६ई दिये । कि". ७ डी कुलुः । क. १० ई । म ११
३ ए 'स्वर्थात ४ डी मुखेन. निस ८ ए मसूत्वित्या. र एवं गं सी डी र कथं ग.