________________
७२४ व्याश्रयमहाकाव्ये
[कर्णराजः] कर्ण एवेति मनसा प्रतिज्ञातुमैच्छत्प्रतिज्ञातवती चेत्यर्थः । अतश्च तां कन्यां त्वं भुत्सीष्ठा उक्तस्वरूपामवगम्याः । तथा नलो नैषधियद्वैदा दमयन्त्यां विषयेकत तत्त्वं तस्यां कृषीष्ठास्तां प्राणेश्वरी क्रिया इत्यर्थः ।
स्कनवा । स्थना । अनास्कन्ध । प्रैस्यन्ध । इत्यत्र "स्कन्दस्यन्दः" [३०] इति क्त्वा किन । केचित् उपस्कय प्रस्थय इति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहार्थ क्वेति द्वितकारो निर्देशस्तकारोदिः कवेत्यर्थः ॥
क्षुधित्वा । क्लिशित्वा । कुपित्वा । गुधित्वा । अमृडित्वा । मृदित्वा । विस्खा । उषित्वा । इत्यत्र "ध" [३१] इत्यादिनों क्त्वा किद्वत् ॥
रुदित्वा । रुरुदिषुः । विदित्वा । विविदिषुः । मुषित्वा । मुमुषिषुः । गृहीत्वा । जिपक्षकः । सुस्वा । सुषुप्सुः । पृष्ट्वा । पिच्छिषुः । अत्र "रुदविद" [३२] इत्यादिना सन् क्त्वा च किदुत् ॥
विकीर्षितः । अत्र "नामिनोनिद" [३३] इति सन् किद्वत् ॥ अनिडिति किम् । संशिर्शयिषुः ॥
इभुत्सुः । मन्त्र "उपान्त्ये" [२०] इति सन् किद्वत् ॥ भईद । मुत्सीठाः । मन्त्र "सिम्" [३५] इत्यादिना किद्वत् ॥ महैत । पीडाः । अत्र “क्रवर्णात्" [१६] इति कित् ॥
१ए कन्या त्या मु. २ ए सीषुष्फक्त. ३ ए वियदै . ४ ए पीस्वास्तां. ५ ए सीपरी कि, ६ ए 'नवा । स्यनवा । . ७ए प्रस्कन्ध. ८ ए इत्त ॥ के. . ए बी सीडी अप०. १. डी स्कथा प्र. ११ ए रादिक्त्वे. १२ डी उपि. १३ वी सी धुम् ..ई सुविधेत्या. १४ डी नाOOKसन्. १५ ए "दिषु वि. १६ ए धुः । नुषि. १७ ए 'नो मनडिति. १८ ए अनडि'. १९ ए मशंशि. २. सी शयषु। ३. २१५ यिषु । पुम. २२ ए दुखः । भु. २३ ए कृतः । कृ.