________________
३५२ व्याश्रयमहाकाव्ये
[मूलराजः] विप्रवन्धः । अप्राणिनन । कर्कन्धू । इत्यत्र "उतोप्राणिन" [३] इत्या. दिनोर ॥ अप्राणिनश्चेति किम् । न्यङ्क ॥ जातेरित्येव । पटु ॥ अयुरज्वादिभ्य इति किम् । अध्वर्युम् । रज्जु ॥
मद्रबाहूम् । कडू । कमण्डलम् । इत्यत्र "बाह्वन्त" [४] इत्यादिनोछ । नानीति किम् । कोमलबाहुम् ॥ करभोरु सहोरु संहितोस्वामोर्वावशफोरु लक्ष्मणोरु । सहितोरु सुखं वरोरुनारीश्वश्रूसख्यभ्यर्णगा इहाध्वम् ॥ ८२॥ युवते पर्नु देवदत्त्ये वाराह्ये वाराहि दाक्षि यूनि । वासिष्ठी कापटव्युपान्ते माध्वं पश्यत बाहुविक्रमं नः ॥ ८३॥ पौणिक्ये क्रोड्य एहि लाड्ये मूत्ये भोज्ये तिष्ठ मुञ्च भोजे । ब्रज सूते दैवयनि काण्ठेविद्ध्ये काण्ठेविद्ध्यनुपपन्ने ॥ ८४ ॥ धीरा भव सात्यमुनि दैवयज्ञयासखि मास्वातिसात्यमुश्या । शौचेक्ष्येय शौचिक्ष्यालीत्यूचुः प्रयुयुत्सवः स्वकान्ताः॥८५॥
८२-८५. प्रेयुयुत्सवो योद्धुमिच्छवो भटाः स्वकान्ता इत्यूचुः । यथा हे करभोरु करभः कनिष्ठाङ्गुलेर्मणिबन्धस्य चान्तरं स इव मृदू निर्मलो वोरू सकभी यस्याः । तथा हे सहोरु
__ सह संबन्धसादृश्ययोगपद्यसमृद्धिषु ।
___ साकल्ये विद्यमाने च इति वचनात्सह सदृशावेकाहशौ समृद्धौ बोरू यस्याः । तथा हे सं. १५सी हाड. डी हाई. २ ए सी क्रौड ए. ३ ए सी डी वृक्षाली'. १५ सी डी बाहुम् ।। २५ सी डी प्रायु. ३ बी सक्थनीय'. ४५ सी ती 'स्याः । यथा. ५५ सी डी . ६बी ति वाच'.