________________
(है. ४.२.९.] अष्टमः सर्गः।
६५५ मापगारं गिर्यपगोरम् । अत्र “वाप" [५] इत्यादिना वा-आव ॥ अदिदासुः दिदीषः । अत्र "दीङः सनि वा" [६] इत्याद्वा ॥
अनुपदीय । उपदायः। अत्र "यबक्कृिति" [७] इत्यात् ॥ यबकितीति किम् । दीन । अदीयत ॥
निमाय । निमातुम् । प्रमाय । प्रमातुम् । अत्र "मिग्मीगोखलचलि" [.] इत्यात् ॥ अखलचलीति किम् । दुर्निमयदुष्प्रमयस्य ॥ अचि । मय । अनामये । अलि । निमयः । प्रर्मयः । मिग्मीग इति किम्। मोड हिंसायामित्यस्य मा भूत्। मेतुकामम् । अस्याप्यात्वमिच्छन्त्यन्ये । अभिमातुम् ॥ नो विलात ऋजुरद्य विलेता नो युगेष्वपि स सेतुरतर्कि । बन्धसन्धिरगमन विलायात्राविलीय चलिते यदनीके ॥ ११२॥
११२. ऋजुः सरल: स भीमबद्धः सेतुलॊकैरतर्कि । कथमित्याह । अद्य वर्तमानकालेयं नो विलाता विश्लेक्ष्यति । युगेष्वपि कृतयुगाविध्वपि नो विलेतेति । यद्यस्माद्धेतोरविलीय मिलित्वा चलितेप्यनीके भीमसैन्ये विलाय विश्लिष्य बन्धसंधिबन्धनसंधानमत्र सेती नागमन्नात्रुट्यत् । अयेत्यनेन निकटवर्तिनो माससंवत्सरादय उपचारादुच्यन्त इति शास्त्रोक्तोद्यतनोत्र नास्तीति विलातेत्यत्रं श्वस्तनी न दुष्यति ॥ विलाय अविलीय । विलाता विलेता । इत्यत्र "लीलिनो" [५] इति
वा-आत् ॥
१ई तकिं। ब.
१ ए ई दायः । उ. २ई ती किम् । अ. ३ ली 'मातु. ४ डीई यदुःप्रम. ५ई य ॥ नि. ६ ए ई मय ॥ मि. ७ डी म् । मीड. ८ बी मी हिं .ई मीच हिं. ९एरलस. १०.सी डी मानेका .११ प नो वेले' १२ बी सी त्र स्वस्त". १३ डी विला. १४ बी लीलनो.