________________
[है० २.१.४.] द्वितीयः सर्गः।
१८९ ८४. से पाहारिबलौघैः कृत्वातिबाहुल्यादिलां महीं खेदं कष्टमजी. गमत्यापितवान् । अत एव बलौषैः फणीन्द्रं शेषाहिं भाररुजं भारपीडामबोधयत् । तथा बलौघैररातीन्कालपुरी संयमन्याख्यां यमपुरीमदर्शयत् व्यापादितवानित्यर्थः । अत एव पिशाचांस्तत्पिशितमभोजयत् । एतेन दिग्विजय उक्तः ।।
ओश्रावयनिग्रहगर्भवाचं बन्दीकृतान्दण्डमवीवदत्सः । संस्थापयन्वैरिशिरःसु पादं तेजोभिरुप्रैः कमपीपचन ॥ ८५॥
८५. स माहारिहठापहृता नरी बन्दा अबन्दा बन्दाः कृतौ बन्दी. कृतास्तानिमहर्गर्भा । यद्येतावन्न दास्यथ तदाहं युष्मान्मारयिष्यामीति विनाशप्रधाना । या वाक् तामाश्रावयन् शृण्वतः प्रयुजानः सन् बन्दीकतानेव दण्डमवीवदद्भाणितानङ्गीकारितवानित्यर्थः । एतेन म्लेच्छाचारोस्योक्तः । तथा बैरिशिरःसु पादं संस्थापयन् शत्रूनतिन्यकुर्वनित्ययः । स उप्रैः प्रचण्डैस्तेजोभिः प्रतापैः कर्तृभिः कं नापीपचत्कं नादीदहत् ॥
स उज्जयन्ते चमरीर्मगव्येष्वानाययबादयते श्ववृन्दैः। आक्रन्दयन्खादयति प्रभासवीर्याश्रमणीरपि चित्रकायैः॥८६॥ ८६. स प्राहारिरुजयन्ते रैवतकाद्री मृगव्येष्वाखेटकेषु श्ववृन्दैः कुकुरौधैः कर्तृमिश्चमरी!विशेषानानाययन्सन् श्ववृन्दैरेव कर्तृभिश्चमरीरादयते खादयति । तथा चित्रकायैीपिभिः कर्तृभिः प्रभासतीर्थे य
१सी भाश्रव. १सी स कारप्रा. २ एफ रा . ३ पतास्ता. ४ डी गर्भी य. ५सी दणि'. ६ एखीरी वानि. ७ एफ दस्था. ८ वी न् सन् श'. ९ सीडी मिः ता. १० एफ कुकुरौं'.