________________
१६
[ मूलराजः ]
1
१६. अत्र पुरे प्राकांरायिताः प्रकर्षेण लकारवदाचरितवत्यः । कुटिला इत्यर्थः । वेण्यः कबयों यासां ता एवं प्रलकोरायितभ्रुवो मृगीदृशो दन्तज्योत्स्नया दन्तकान्त्या कृत्वा खे व्योम्नि प्रकारयन्ति प्रकर्षेण ऌकारान् कुर्वन्ति दन्तानामतिनैर्मल्यान्मृगीदृशां दन्तकान्तय ल काराकाग व्योम्नि स्फुरन्तीत्यर्थः । दन्तकान्तिज्योत्स्नयोर्नैर्मल्यादिगुणैः सादृश्याद्दन्तकान्तिज्र्ज्योत्स्नात्वेन व्यपदिश्यते । अतो ज्योत्स्नाशब्दस्य चन्द्रिकाबाचकस्याप्यत्र प्रयोगो न दुष्यति ।
प्राकारायिते प्रकारयन्ति । इत्यत्र "लुत्याल्या " [११] इति वाल ॥ अत्रापि पक्षे ह्रस्वत्वमित्येके । प्रऌकांरायित ॥
व्याश्रयमहाकाव्ये
उपस्थिते प्रभोः कार्ये गुणौघैर्धीतवृत्तयः ।
प्रेमदा मौदा इह मैया : मौहप्रौढिं न कुर्वते ॥ १७ ॥
१७. अत्र पुरे प्रभोः स्वामिनः कार्य उपस्थित उपागते सति' प्रैष्या भृत्याः प्रोप्रोटिं प्रौ कथमिदं करिष्यत इत्येवंरूपे वितर्के प्रौढिं प्रागल्भ्यं न कुर्वते यतः प्रैष इदमेवं कार्यमिति स्वामिनियोगे प्रौढाः समर्था दुष्करस्यापि स्वाम्यादेशस्य तत्क्षणादेव कारका इत्यर्थ: । प्रैषप्रौढत्वमपि कुत इत्याह । गुणौघैः स्वामिभक्तिसुशक्तिस्थैर्यधैर्यादिभिधौंतेव धौता निर्मला वृत्तिर्व्यापारो येषां ते ॥
: ।
भधैः । गुणौघैः। इत्यत्र “ऐदौत्संध्यक्षरैः ” [१२] इति ऐदौतौ ॥ धौत । इत्यत्र “ऊठा” [१३] इति औत् ॥
मैच । प्रैय्याः । प्रौढाः । प्रौढिम् । प्रौह । इत्यत्र “प्रस्यैष " [ १४ ] इत्या
I
I
I
दिनी ऐदौतौ ॥
C
१ सी कारयि'.
२ सी डी ' कार्य.
०
३ एफ् दृशीद. ४ बी सी 'कान्तेज्यों लाया नै डी कान्तेज्योत्स्नायाश्च नै.. ५ सी डी 'त प्रल्कारायित प्र. ६ सी डी 'कार'. ७ए ति प्रेष्या. • सी डी प्रौढ्यं प्रा... इत. १० सी डी 'क्तिस्यै ११ एफ् 'ना एदौ.
९ फू