SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ ६१४ स्याश्रयमहाकाव्ये [ भीमराजः ] त इत्याह । यथा न्यायित्वादिना प्रकारेण त्वं भ्राजसे तथेत्यर्थः । ऐल: पुरूरवा भेंजे । तथेति राघवो रामचन्द्र आबभ्रासे शुशुभे । तथेतीवरगण ईश्वरस्य हरस्यान्तरङ्गभक्त्याराधकत्वाद्गणः श्वेताख्यो राजा बाणो वा परिभ्रसे । तथेत्याकिरर्कस्यापत्य कर्णो मनुर्वा भ्लेसे शुशुभे तथेत्यजभूपती रघुपुत्र आबभ्लासे । इत्यैलाद्या आद्यनृपाः स्वगुणस्त्वया नृणां स्मार्यन्त इत्यर्थः । परिभ्रेस इत्यत्र रसंयोगे हस्वस्य गुरुत्वाभा. वानच्छन्दोभङ्गः । यदुक्तम् । “पविसर्गानुस्वारव्यञ्जनाहादिसंयोगे" | जिह्वामूलीय उपध्मानीये विसर्जनीयेनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे हस्खोपि गुरुः स्यात् । अहादीति समस्तव्यस्तसंग्रहात् हसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनं क्लादिसंयोगे च । एष्वतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हे. तुस्तीव्रप्रयने तु स्यादेव गुरुः ॥ तेरिव । भवतेरिथ । ब्रेपिरे । प्रफेलतुः । फेलिथ । भेजतुः । विभेजिथ। इत्यत्र "पत्रप' [२५] इत्यादिनैश च द्विः ॥ जेरुः जजरुः । जेरिथ उनजरिय । प्रेमुः बभ्रमुः । भ्रमिथ बभ्रमिथ। वेर्मुः बवमुः। वेमिय ववमिय । सुः तत्रसुः। श्रेसिथ अभितत्रसिथ। विफेणुः पफणुः । फेणिय आपफेणिय । स्येमुः सस्यमुः। स्येमिथे सस्यमिथ । स्खेनुः सस्वनुः । स्पेनिथ सस्वनिय । रेजे रराजे । [रेजिथ रराजिथ। ] भेजे आबभ्राजे । परिभ्रसे भाषभासे । भ्लेसे भावम्लासे । अत्र "भ्रम" [२६] इत्यादिना वैवं न १सी यासायि २ सी परास्य. ३ डी राजवा . ४ ए त्यं वणों. ५ बी भाषा न. ६ सीनृगा स्मा'.७ बी न्दो भागः । य. ८६ नं कादि. ९बी मावरे १. ए 'रिष: । मटीरिय । अ०. ११ए मुः . १२ सी मिथः व. १३ ए 'फलिथ, १४ सी "णियः सौ. १५ ए च खे'. १६ सी नियः स. १.प.सीटीई दिः॥वि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy