________________
[ है० ३.४.९१. ]
अष्टमः सर्गः ।
५९५
गौरित्यादि । हि यस्माद्धेतोर्दुग्धानर्ह उदररोगादिदोषेण दुग्धपानायोग्यवत्सादिनिमित्तं निमित्तसप्तमीयम् । चेद्यद्यपि गौर्धेनुः स्वयंमदुग्धाधुक्षदक्षारयद्रां वत्स एवं न । किं तु स्वयमदुग्ध वत्सस्नेहादिना स्वयं क्षरितवतीत्यर्थस्तथापि सा गौर्नादोहि पूर्ववत्कर्मकर्तृत्वविवक्षायां तत्त्वतो न स्वयं क्षरितवती यदर्थमदुग्ध तस्यायोग्यत्वात् । एवं भ्रातरि समर्थे सति राज्यानर्हाय मह्यं राज्यं दत्तमप्यदत्तमित्यर्थः ॥
व्याकृत अकारि । अदुग्ध अदोहि । इत्यत्र “स्वरदुहो वा " [ ९० ] इति
२
वान् ॥
राज्ञाथोक्तो नागराजोप्यतप्तोचे च ज्येष्ठो यत्तपोतप्त पार्थः । नो राज्यायातप्त केनापि पश्चाद्भात्रायं तत्किं जनोद्यान्वतप्त ॥२०॥
२०. अथ भीमोक्त्यनन्तरं राज्ञा दुर्लभेनोक्तो राज्याङ्गीकाराय भणितो नागराजोप्यास्तां भीम इत्यप्यर्थोतप्त राजा नागराजमताप्सीदेवं न । किं तु स्वयमेवातप्तासमाधिना संतप्तस्तथोचे च । किमित्याह । यदिति यदार्थे । यदा ज्येष्ठः पार्थो युधिष्ठिरस्तपो व्रतमतप्ताकार्षीत्तदा पश्चात्केनापि भ्रात्रा भीमादिना राज्याय नो अतप्त नात्यन्तमुत्कण्ठितं किं तु सर्वैरपि तपश्चरितमित्यर्थः । तत्तस्माद्धेतोरयं जनो मल्लक्षणोद्य सांप्रतं भ्रात्रा दुर्लभेन किमन्वतप्तै किमिति राज्यभारारोपेणानुताप्यते स्म । एतेनाहं राज्यं नाङ्गीकरिष्ये किं तु भ्रात्रा सह तपोनुचरिव्यामीत्युक्तम् ॥
कर्मकर्तरि । नागराजोप्यतप्त ॥ कर्तरि । अतप्त तपः पार्थः ॥ भावे । केनापि नो अतप्त || कर्मणि । अन्वतप्तायं भ्रात्रौ । अत्र " तपः कर्तृ" [ ९१] इत्यादिना न मिच् ॥
1
१ डी 'यमेवादु. २ बी सी ञिच् ॥. १ सी डी 'तमि° ४ई रोपणादनु ५ ए बी 'त्रा । तँ,