________________
[है.१.१.३४.] षष्ठः सर्गः।
४६३ स्तोष्पतेरपीन्द्रस्यापि दिवस्पतित्वमैन्द्रं पदं हि स्फुटं हरेतापनेतुं शक्तः संभाव्यते । कासु सतीषु । होतुःसुतहोतुरन्तेवास्युद्यताशी:ध्वपि ऋत्विक्पुत्रऋत्विक्शिष्याणां सप्रभावेष्वप्याशीर्वादेषु । यतो दीर्घहस्तः प्रलम्बशुण्डः । अलक्षणं ह्येतत् । योपि दीर्घहस्त: प्रलम्बपाणि: स्यात्स दिवस्पतित्वतुल्यमुन्नतं फलादि वस्तु हरतीत्युक्तिलेशः ॥ ईदृग्गजो भगृहेस्थिदन्तो हन्यात्पितुःशिष्यपितुस्तनूजान् । पितुःस्वसारं स्वसृपत्यपत्यं स्वसुःपति नाम पितृष्वमृणाम् ॥३१॥ ____३१. ईदृग्गजो भर्तृगृहे वर्तमानो हन्यादुच्छेत्तुं शक्तः संभाव्यते । कान् । पितुःशिष्यपितुस्तनूजा जनकान्तेवासिनो जनकपुत्रांश्च । तथा पितुःस्वसारं जनकभगिनीं च तथा खमृत्यपत्यं भगिनीभर्तृसन्ततिं च तथा स्वसुःपति भगिनीभर्तारं च तथा पितृष्वसृणां जनकभगिनीनां नामापि । अपिरत्र ज्ञेयः । यतोस्थिवनिःश्रीकौ दन्तौ यस्य सः । सर्वसंबन्धिजनक्षयहेतुः । अपलक्षणं ह्येतत् ।। ताम्यन्ति होतुःखमयुक्तहोतखनात्मजा याज्यगृहागते हि । मातापितृभ्यां सममेव होतापोतार ईदृग्गज ओतुनेत्रे ॥ ३२ ॥
३२. ईदृग्गज ईदृशे द्विपे याज्यस्य यजमानस्य राजादेहमायाते सति होतुःस्वसृभित्विग्भगिनीभिर्युक्ता होतृवनात्मजा ऋत्विग्मगिनीपुत्रा येषां ते होनापोतारो होतारः पोतारश्च ऋत्विग्विशेषा मातापितृभ्यां सममेव सहैव हि स्फुटं ताम्यन्ति याज्यस्य संपत्क्षयेण दक्षिणादिलाभाभावात्खिद्यन्ते । यत ओतुनेत्रे मार्जारपिङ्गलाक्षे । संपत्क्षयहेतु दमलक्षणम् ॥
१ ए सी लक्ष्यणं. २ ए पाणिं स्या'. सी पाणि स्या'. ३ ए सी शकसं. ४ सीपयं. ५ वी मिदृत्वि. ६ ए सी डी 'स्वमात्म'७ ए सी मटिनी :
ए बी सी डी हि स्फटं. ९ सी संक्षेपेण,